________________
श्री
उन्नासः।
वर्षमानदेशना।
॥१५॥
खरंडियो देहो ॥ २२६ ॥ जइ एसो मह देहे, सोलस रोगे अखिप्पई खिप्पं । तो नूणं अहमेणं, दुहमिणं निग्गहिस्सामि ॥ २३० ॥ इन चिंतिऊण निग्गह-कए असे सो वि उडिओ जाव । ताहे तिअसो गयणे, विज्जुञ्जोउ व्व उपडियो ॥ २३१ ॥ बहिआगंतूण तमो, कुणेइ कोलाहलं सुरादेवो । तं निसुणिऊण धन्ना, समागया तस्स पासम्मि ॥ २३२ ॥ हे अञ्जउत्त! देवा-णुप्पिा ! कोलाहलं कहं कुणसि । तेण समग्गसरूवं, कहिअं कोलाहलं जाव ॥ २३३ ।। धन्ना भणेइ सामी 1, विणासिा तुह सुआ न केणावि । तुह देहे ण हु रोगे, करिस्सई को वि पिन! नूणं ॥ २३४ ॥ एसो दुट्ठसुरो पुण, तुह उवसग्गं कुणेइ अइदुसहं । पालोइअपडिकतो, तो मिच्छादुक्कडं देसु ॥ २३५ ।। सो भजाए वयणं, तह ति काऊण गुरुसगासम्मि । भालोइम पच्छित्तं, कुणेइ सुद्धिं सुरादेवो ॥ २३६ ॥ पच्छा सो इक्कारस, पडिमाओ वहिन सुद्धभावेण । खरण्टितो देहः ॥ २२९ ।। यद्येष मम देहे षोडश रोगांश्च क्षिपति क्षिप्रम् । ततो नूनमहमेनं दुष्टमिदानी निग्रहीष्यामि ॥ २३० ॥ इति चिन्तयित्वा निग्रहकते च तस्य सोऽप्युस्थितो यावत् । तावनिदशो गगने विद्युदुद्योत इवोत्पतितः ॥ २३१ ।। बहिरागत्य ततः करोति कोलाहलं सुरादेवः । तत् निश्रुत्य धन्या समागता तस्य पार्श्वे ॥ २३२ ॥ हे आर्यपुत्र ! देवानुप्रिय ! कोलाहलं कथं करोषि १ । तेन समप्रस्वरूपं कथितं कोलाहलं यावत् ॥ २३३ ॥ धन्या भणति स्वामिन् ! विनाशितास्तव सुता न केनापि । तव देहे न हि रोगान् करिष्यति कोऽपि प्रिय ! नूनम् ॥ २३४ ॥ एष दुष्टसुरः पुनस्तवोपसर्ग करोत्यतिदुःसहम् । आलोचितप्रतिक्रान्तस्ततो मिथ्यादुष्कृतं दत्स्व ॥ २३५ ॥ स भार्याया वचनं तथेति कृत्वा गुरुसकाशे ! आलोच्य प्रायश्चित्तं करोति शुद्धिं सुरादेवः ।। २३६ ॥ पश्चात्स एकादश प्रतिमा अढ्वा शुद्धभावेन । सम्यग् जिनेन्द्रधर्म पालयित्वा विंशतिवर्षाणि ॥ २३७ ।।
Jain Education in
For Private Personal Use Only
Hinalibrary.org