SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ गहिस्सं ॥४४॥ भणइ नरो सो भयवं जिणिदो, हवेउ मज्झं सरणिजओ अ। भीमो कुमारो सरणं ममेह, तुम्हारिसाणं च भगंजणिजो ॥ ४५ ॥ भणेइ जोई अह पुत्रमेव, गट्ठो अरे! तुज्झ सिरेण चेव । देवीइ पूयं पकुणेमि तत्तो, जामओ कुमारो पयडो पुरो से ॥ ४६॥ भणेइ रे रे ! पुरिसाहमेश्र, चंडाल ! कावालिम! किं हथेसि । सुच्च चि जोई पडिधा विभो तं, भीमं होउं पुरिसं चइता । ४७॥ घोरे रणे सिं सुइरं पवुत्ते, परिग्गहीरो कुमरेण जोई। तहा जहा किंपि * कुणेउमेसो, यो सक्कए सकपरक्कमेण ॥४८॥ तं वीरि पिच्छिम साहए अ, भीमस्स तुट्ठा चित्र कालिगा सा । मारेसु मा जोइवरं सुभत्तं, मज्झेव ओवच्छ! वरं वरेसु ॥४६॥ भइ भीमो जइ तं ममेवो-वरिं च तुट्ठा सि सुरि ! प्पगाम। बजेसु जीवाण वहं तयास, जं जीविअंकस्स ण वज़ह सं? ॥५०॥ यत उक्तम्-सुखार्थे दु:खसंतानं, ग्रहीष्यामि ॥ ४४ ॥ भणति नरः स भगवान् जिनेन्द्रो भवतु मम शरण्यश्च । भीमः कुमारः शरणं ममेह स्वादृशानां चागञ्जनीयः ॥ ४५ ॥ भणति योग्यथ पूर्वमेव नष्टोऽरे ! तव शिरसा चैव । देव्याः पूजां प्रकरोमि ततो जातः कुमारः प्रकटः पुरस्तस्य ॥ ४६॥ भाशति रे रे ! पुरुषाधम ! एतं चाण्डाल ! कापालिक ! कि हंसि । श्रुत्वेति योगी प्रतिधावितस्तं भीमं हन्तुं पुरुषं त्यक्त्वा ॥ ४७ ॥ घोरे रणे तयोः सुचिरं प्रवृत्ते परिगृहीतः कुमारेण योगी। तथा यथा किमपि कर्तुमेष नो शक्नोति शक्रपराक्रमेण ।। ४८॥ तवीर्य प्रेक्ष्य कथयति च भीमस्य तुष्टा चैव कालिका सा । मारय मा योगिवरं सुभक्तं ममैव ओ वत्स ! वरं वृणीष्व १ अपराभवनीयः. २ मात्मंत्रणार्थेऽव्ययम्, Jain Education in For Privat p anuse only www.jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy