________________
श्री वर्धमानदेशना।
नवम उल्लासम्म
सामवेद मम्मि राणमेस, एमा
॥६८॥
भिसं वहंती कुणए वरं जा । सोऊण भीमो महुरझुणिं ता, पुच्छेइ किमेअंति? सुरी भणेइ ।। ३८॥ एअम्मि सेले समण मणुन-गुणा चउम्मासिमवद्धिा भो।। तेसिं सुसज्झायकराणमस, ज्झुणी सुणिजेई सुहासरिच्छो ॥ ३९ ॥ सुच्चा तो तं वयणं कुमारो, गंतूण हट्ठो गुरुयो नमित्ता। पुच्छेह एअम्मि विभीसणम्मि, वणम्मि चिट्ठह कहं च तुम्भे? ॥४०॥ एअम्मि काले कुमरस्स खग्गं, एगागिणी कावि भुआ गहित्ता। गंतुं पवुत्ता गयखे कुमारो, तो तमारोहइ सत्तसाली ॥४१॥ खणाउ तीए कुमरो भुमाए, सुकालिगाए भवणम्मि णीो । कावालिङ पिच्छिम तं पदुटुं, रहे ठिो अोअरिओ भुआए ॥ ४२ ॥ एसा भुजा जोइसरीरमझे, तो पविट्ठा अह जोइरण्णा। तेणं पुरा कोऽवि नरो सुरूवो, केसेसु बित्तूण विपाडि| भोऽस्थि ।। ४३ ।। जोईसरो तं पुरिसं भणेइ, सरेसु इटुं निदेवयं रे ! । कुणेसु कंची सरणं सरणं, दाणिं किवाणेण सिरं
सुयुक्तिभिः ॥ ३७॥ धर्मानुराग कुमारोपरि सा भृशं वहन्ती करोति परं यावत् । श्रुत्वा भीमो मधुरध्वनि तावत्पृच्छति किमेतदिति ? सुरी भणति ॥ ३८ ॥ एतस्मिन् शैले श्रमणा मनोज्ञगुणाश्चतुर्मासीमवस्थिता भोः ! । तेषां सुखाध्यायकराणामेष ध्वनिः श्रूयते सुधासरशः॥ ३९ ।। श्रुत्वा ततस्तद्वचनं कुमारो गत्वा हृष्टो गुरून् नत्वा । पृच्छत्येतस्मिन् विभीषणे वने तिष्ठथ कथं च यूयम् ॥ ४० ॥ एतस्मिन् काले कुमारस्य खगमेकाकिनी कापि भुजा गृहीत्वा । गन्तुं प्रवृत्ता गगने कुमारस्ततस्तामारोहति सत्त्वशाली ॥ ४१ ॥ क्षणात्तया कुमारी भुजया सुकालिकाया भवने नीतः । कापालिकं प्रेक्ष्य तं प्रदुष्टं रहास स्थितोऽवतीर्यो भुजायाः॥ ४२ ॥ एषा भुजा योगिशरीरमध्ये ततः प्रविष्टाऽथ योगिराजेन । तेन पुरा कोऽपि नरः सुरूपः केशेषु गृहीत्वा विपातितोऽस्ति ।। ४३ ॥ योगीश्वरस्तं पुरुष भणति स्मरेष्टां निजदेवतां रे ।। कुरुष्व कश्चिच्छरणं शरण्यमिदानी कृपाणेन शिरो
Jain Education in
For Private Personal Use Only
W
inelibrary.org