SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ किवं महाभाय ! हवेसु भत्ता । मज्झ पसाएण य वेरिवग्गो, पयाउ णासं तुह होउ रजं ॥३१॥ भीमो विचिंतेह वयस्स | मंग, पाणप्पणासेवि कुणेमि णेव । रूसेउ वा तूसउ देवएसा, पसाहए तो पयडं पुरो से ॥ ३२ ।। खणमिचसुक्खा बहुकालदुक्खा, पगामदुक्खा अणिकामसुक्खा । संसारमुक्खस्स विपक्खभूआ, खाणी अणत्याण य कामभोगा ।। ३३ ।। यतान जातु कामः कामानामुपभोगेन शाम्यति । हविषा कुष्णवर्मेव, भूय एवाभिवर्धते ॥३४॥ सनं कामा विसं कामा, कामा आसीविसोवमा ! कामे पत्थेमाणा, अकामा जंति दुग्गई ॥ ३५ ।। सोऊणमेश्र कुमरस्स वायं, सुहावह इत्थ परस्थ लोए । तमो विबुद्धा बहुमत्तिरायं, मणे वहंती भणए सुरी सा ॥ ३६ ॥ धन्नो सि पुण्णो सि तुमं कयत्थो, कुमार ! जं जुब्वणमस्सिएण । वसीको मे इस ऊ सजीवो, विवोहिमा हं च सुजुत्तिमाहिं ॥ ३७॥ धम्माणुरायं कुमरोवरि सा, भिधाना तव रूपेण विमोहिताऽस्मि ॥ ३० ॥ ततस्त्व ममोपरि कृत्वा कृपां महाभाग ! भव भर्ता । मम प्रसादेन च वैरिवर्गः प्रयातु नाशं तव भवतु राज्यम् ॥ ३१ ॥ भीमो विचिन्तयति व्रतस्य भङ्गं प्राणप्रणाशेऽपि करोमि नैव । रुष्यतु वा तुष्यतु देवतैषा कथयति ततः प्रकटं पुरस्तस्याः ।। ३२ ॥ क्षणमात्रसौख्या बहुकालदुःखाः प्रकामदुःखा अनिकामसौख्याः । संसारमोक्षस्य विपक्षभूताः खानिरनर्थानां च कामभोगाः ॥ ३३ ॥ शल्यं कामा विष कामाः कामा बाशीविषोपमाः । कामान् प्रार्थयमाना अकामा यान्ति दुर्गतिम् ॥ ३५ ॥ श्रुत्वैतत्कुमारस्य वाचं सुखावहामिह परत्र लोके । ततो विबुद्धा बहुभक्तिराग मनसि वहन्ती भणवि सुरी सा ॥ ३६॥ धन्योऽसि पुण्योऽसि त्वं कृतार्थः कुमार ! यद्यौवनमाश्रितेन । वशीकृतो भवतेति अहो स्वजीवो विबोधिताऽई च For Private Jain Education in miainelibrary.org Personel Use Only
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy