________________
नवम उल्लास:
वर्षमानदेशना।
| मङ्गलार्थेऽप्यमङ्गलम् । जीवितार्थे ध्रुवं मृत्यु, कृता हिंसा प्रयच्छति ।। ५१॥ नियस्वेत्युच्यमानोऽपि, देही भवति दुःखितः । मार्यमाणः प्रहरणै-दारुणैः स कथं भवेत् ? ॥ ५२ ।। सुच्च त्ति साहेह अ कालिगा सा, कुमार ! ई जीववई कयाई । करिस्समित्तो ण हु एअमत्थं, पवज्जिऊणं सगिहम्मि पत्ता ।। ५३ ।। कावालिएणं पुरिसोऽह जो उ, मारेउमिट्ठोऽस्थि कुमारगेण । स मंतिपुत्तो ति विप्राणिऊणं, आलिंगियो सप्पणयं पवुत्तो ॥ ५४ ।। तुम मुणितोऽवि कहं वयस्स !, एअस्स दुदुस्स वसंगमो ? । भणेइ तं मंतिसुओ जया तं, दिद्योग केणावि गिहस्स मज्झे ॥ ५५ ॥ जाया ससोगा पिअरो तया ते, अन्ने अलोमा कुलदेवयाए । पसाहिलं थेवदिणेसु तुम्ह, सुमओ विभूईसहिमो समेही ॥ ५६ ।। संवायहेउँ वयणस्स तीसे, उवस्सुईसद्दविलोणत्थं । बहिं गो हं सगिहाउ जाव, सुच्चा सुसई च बलेमि पच्छा ।। ५७ ।। एएण दुट्टेण
॥६६॥
॥ ४६ ।। भणति भीमो यदि त्वं ममैवोपरि च तुष्टाऽसि सुरि! प्रकामम् । वर्जय जीवानां वधं तदाऽऽशु यजीवितं कस्य न वल्लभस्वम् ? ॥ १० ॥ श्रुत्वेति कथयति च कालिका सा कुमार! अहं जीवव, कदापि । करिष्यामीतो न हि एतमर्थ प्रपद्य स्वगृहे प्राप्ता ॥ ५३ ॥ कापालिकेन पुरुषोऽथ यस्तु मारयितुमिष्टोऽस्ति कुमारकेण । स मन्त्रिपुत्र इति विज्ञायालिङ्गितः सप्रणयं प्रोक्तः ॥ ५४॥ त्वं जानन्नपि कथं वयस्य ! एतस्य दुष्टस्य वशंगतश्च ? । भणति तं मन्त्रिसुतो यदा त्वं दृष्टो न केनापि गृहस्य मध्ये ॥ ५५ ॥ जातो सशोको पितरो तदा तेऽन्ये च लोकाः कुलदेवतया । कथितं स्तोकदिनेषु युवयोः सुतो विभूतिसहितः समेष्यति ॥ १६॥ संवादहेतु वचनस्य तस्या उपश्रुतिशब्दविलोकनार्थम् । बहिर्गतोऽहं स्वगृहाद्यावत् श्रुत्वा सुशब्दं च बलामि पश्चात् ॥१७॥ एतेन दुष्टेन
॥६६॥
For Private Personel Use Only
Jain Education inter
Ininelibrary.org