SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte *****40******* गहित्तु इत्था - गीओ अहं ताव समंतिपुत्ते । ठिए भणित्ता इअ जोइरण्णा, धम्मो अहिंसाइमओ पवण्णो ।। ५८ ।। संजायमाणे चिअ तेसमिट्ठा -लावे गईंदो गुरुप्र अ कोई । करंमि भीमं तह मंतिपुत्तं, संठाविऊणं गयगंगणेण ॥ ५६ ॥ सुन्ने पुरे कम्मित पोली - दारम्मि मुत्तुं चित्र ते कर्हिपि । गत मंतिसु ठवित्ता, बहिं च भीमो नयरे पविट्ठो ॥ ६० ॥ पिच्छेइ जीवं नरसिंहतुल्ला-गारं तहिं तस्य मुहे सुरूवं । तहा मणुस्सं विरसं रसंतं, दहूण भीमो अ गच्छरिज्जं ॥ ६१ ॥ वृत्तं कुमारेण य नारसिंह !, तुमं विमुंचेसु नरं इमं भो ! । मुंचामि भक्खं बहुकालल, कहं ? कुमारिंद ! ममं भणेसु ॥ ६२ ॥ वेउब्विश्रंगो चित्र दीससे तं. तओ कई भक्खमिणं तुहाहो १ । वृत्ते कुमारेणि तेण वृत्तं, जंपेसु जं सच्चमिणं मुणेसु ।। ६३ ।। परं ममेसो चित्र पुव्ववेरी, मारेमि एवं कुमरिंद ! नूणं । परावो मज्झ हित्राउ जेणं, कुमार ! खिं गृहीत्वाऽत्रानीतोऽहं तावत् स्वमन्त्रिपुत्रे । स्थिते भणित्वेति योगिराजेन धर्मोऽहिंसादिमयः प्रपन्नः || १८ || संजायमाने एव तेषामिटालापे गजेन्द्रो गुरुकच कोऽपि । करे भीमं तथा मन्त्रिपुत्रं संस्थाप्य गगनाङ्गणेन ॥ १९ ॥ शून्ये पुरे कस्मिंश्चित्ततः प्रतोलीद्वारे मुक्त्वैव तो कुत्रापि । गतस्ततो मन्त्रिसुतं स्थापयित्वा बहिश्च भीमो नगरे प्रविष्टः ।। ६० ।। प्रेचते जीवं नरसिंहतुल्याकारं तत्र तस्य मुखे सुरूपम् । तथा मनुष्यं विरसं रसन्तं दृष्ट्वा भीमश्च गत चाश्चर्यम् ॥ ६१ ॥ उक्तं कुमारेण च नरसिंह ! त्वं विमुख नरमिमं भोः ! | मुञ्चामि भक्ष्यं बहुकाललब्धं कथं ? कुमारेन्द्र ! मां भण ॥ ६२ ॥ विकुर्विताङ्ग एव दृश्यसे त्वं ततः कथं भक्ष्यमिदं तवाहो ? । उक्ते कुमारेणेति तेनोक्तं जल्पसि यत्सत्यमिदं जानीहि ।। ६३ ॥ परं ममैष खलु पूर्ववैरी मारयाम्येनं कुमारेन्द्र ! " For Private & Personal Use Only **CK+43+****•• jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy