SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्री बमानदेशना। नवम उद्धासः। ॥७०॥ विलयं समेइ ॥ ६४ ॥ भोइ भीमो नणु कस्स कोई, यो होइ वेरी इस तं मुणेसु । सुहाइँ दुक्खाइ हवंति लोए, पुन्वन्जिएहिं निकम्मएहिं ॥६५॥ तमो तुम मुंच सुदीनमेणं, इच्चाइ तेणं बहु साहिओऽवि । जया ण मुंचेह नरं इमं सो, तया कुमारेण नरो गहीभो ।। ६६ ॥ तो तयाणिं समरम्मि घोरे, जाए पहारेहि कुमारगस । सो नारसिंहो अइपीडिअंगो, गओ अदिस्सत्तणमित्थ झत्ति ॥ ६७ ॥ तो निम्भो तेण नरेण सदि, गओ कुमारो निवमंदिरम्म । तत्थ डिभा पुत्तलिभाउ तस्स, समुडिऊणं कुणए सुभत्तिं ॥ ६८ ॥ भिंगारमाणेइ जलत्थमेगा, मुंचेइ अन्ना पयपोषणं से । सीहासणं चेव परा तहऽना, पक्खालए पायतले करहिं ॥ ६६ ॥ अन्ना पसाहेइ कुमार ! सिग्धं, तुम मिणाणं विहिथा कुणेसु । तहाऽवरा भासह वीमराय-पूनं इमेहिं कुसुमाइएहिं ।। ७० ॥ तो कुमारं इअरा भणेइ, भुजेसु एवं चिम दिब्बभुजं । इमेहि दिव्वाहरशं- ||* नूनम् । पराभवो मम हृदयायेन कुमार ! क्षिप्रं विलयं समेति ॥ ६४ ॥ भणति भीमो ननु कस्यापि कोऽपि नो भवति वैरीति त्वं जानीहि । सुखानि दुःखानि भवंति लोके पूर्वार्जितेनिजकर्मभिः ॥ ६५॥ ततस्त्वं मुश्च सुदीनमेनमित्यादि तेन बहु कथितोऽपि । यदा न मुञ्चति नरमिमं स तदा कुमारेण नरो गृहीतः ॥ ६६ ॥ ततस्तदानीं समरे घोरे जाते प्रहारैः कुमारकस्य । स नरसिंहोऽतिपीडिताङ्गो गतोऽदृश्यत्वमत्र ज्ञाटिति ।। ६७॥ ततो निर्भयतेन नरेण साधं गतः कुमारो नृपमन्दिरे । तत्र स्थिताः पुत्तलिकास्तस्य समुत्थाय कुर्वन्ति सुभक्तिम् ॥ ६८ ॥ भृङ्गारमानयति जलार्थमेका मुश्चत्यन्या पादधावनं तस्य । सिंहासनमेव परा तथाऽन्या प्रक्षालयति पादतले कराभ्याम् ।। ६६ ।। अन्या प्रकथयति कुमार ! शीघ्रं त्वं स्नानं विधिना कुरुष्व । तथाऽपरा भाषते वीतरागपूजामेभिः कुसुमादिकैः ।। ७० ॥ ततः कुमारमितरा भणति भुवैतदेव दिव्यभोज्यम् । एभिर्दिव्याभरणाम्बरेनिजं शरीरं समलङ्कुरुष्व ॥७ ॥ Jain Education For Private Persone Use Only Mainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy