SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ बरेहि, निरं सरीरं समलंकणेसु ॥ ७१ ॥ विणिम्मिनं ताहि तो कुमारो, सव्वं करिना समलंकिअंगो । सुनिम्हिमो चिंतह जाव चित्ते, पुरडिअं पिच्छइ ताव देवं ॥ ७२ ॥ भणेइ देवो सुवरं वरेसु, कुमार ! तुट्ठोऽम्हि धुवं तुहाहं । वुत्तं कुमारेण कहेसु सुन-तणस्सरूवं नयरस्सिमस्स ॥७३ ।। कणगपुरमिणं कुमार ! राया, कणगरहो इह तस्स चंडणामा । प्रणयगिहु पुरोहिओ पगामं, अपमिमओ पुरवासिणं जणाणं ॥ ७४॥ अह निवइपुरो नरेण केणं, भणिमिणं घणमच्छरेण सिग्छ । निव! तुज्झ पुरोहिओ परिस्थी-गमणमवजमिहं कुणेइ निचं ।। ७५ ॥ कणगरहनिको तो | परुट्टो, मुसममुसंतं तया अयाणमाणो। घणउसिणसिणेहसेअप्रोतं. हणइ पुरोहित्रमुग्गवेषणत्तं ॥७६ ॥ पुरोहिमो सो मरिऊण खिप्पं, कुमार ! जाओ चिन रक्खसोऽहं । इमं नरिंदं नयरस्स मोमा-चंतेण हं विम्हयमाणिोऽहं ॥ ७७ ।। ॥ ७१ ।। विनिर्मित ताभिस्ततः कुमारः सर्व कृत्वा समजताङ्गः । सुविस्मितश्चिन्तयति यावचित्ते पुर:स्थितं पश्यति तावदेवम् ॥७२॥ | भणति देवः सुवरं वृणीष्व कुमार ! तुष्टोऽस्मि ध्रुवं तवाहम् । उक्तं कुमारेण कथय शून्यत्वस्वरूपं नगरस्यामुष्य ।। ७३ ॥ कनकपुरमिदं कुमार ! राजा कनकरथ इह तस्य चण्डनामा । अनयगृहं पुरोहितः प्रकाममनाभमतः पुरवासिनां जनानाम् ॥ ४ ॥ अथ नृपति(तेः)पुरो नरेण केनापि भणितमिदं धनमत्सरेण शीघ्रम् । नृप ! तव पुरोहितः परस्त्रीगमनमवद्यामिह करोति नित्यम् ॥ ७५॥ कनकरथनृपस्ततः प्ररुष्टः तदाऽजानन् । घनोष्णस्नेहसेकतस्तं हन्ति पुरोहितमुग्रवेदनातम् ॥ ७६ ॥ पुरोहितः स मृत्वा क्षिप्रं कुमार ! जातः खलु राक्षसोऽहम् । इमं नरेन्द्र नगरस्य मोचयता ( त्वया )ऽहं विस्मयमानीतोऽस्मि ॥ ७७ ॥ एष Jan Education Intallonal For Private Personal Use Only www.jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy