________________
श्री
नवम उन्नासः।
वर्षमानदेशना।
॥७२॥
एमो समग्गोऽवि सुपुत्तियाहिं, कराविमो सव्वुवयारो ते । अदिस्सरूवेण मए पुरस्स, लोगो अदिस्सो अ को खणेणं ॥ ७८ ॥ सुवण्णपोम्मम्मि ठिओ पुरस्सु-जाणे गुरू केवलनाणमाए । भीमेण तेणं समयम्मि तम्मि, सुभो तो सो पगमो पमोअं ॥ ७९ ॥ भीमो तो रक्खसभूवजुत्तो, गओ गुरूणं पयवन्दणत्थं । धम्मोवएसं सुगुरूण सम्म, सुइ भावेण विसुद्धमावो ।। ८०॥ तया तहिं कोऽवि महागइंदो, समागमो गजरवं कुणंतो । दडूण तं सबसहा विखुद्धा, दिट्ठीइ जाओ कुमरस्स संतो ॥८१॥ वुत्तं मुणिंदेश गइंदरूव-धारी इमो जक्खवरो कुमारं । नाऊण पत्तो इह भीमसव्व-गुणाणुराएण वसीकयप्पा ॥ ८२॥ कालीगिहाम्रो पडिपुत्तरक्खा-कए हु जक्खेण इमेण पुग्छि । समाणिो झत्ति इहेव भीमो, मोगाविभो पुत्तसुओ इमाओ॥८३ ॥ गुरूहि एवं भणिम्मि जक्खो, गइंदरूवं चइऊण झत्ति । पसाहए सच्चमिणं गुरुत्तं, तहा समग्रोऽपि सुपुत्रिकाभिः कारितः सर्वोपचारस्ते । अदृश्यरूपेण मया पुरस्य लोकोऽदृश्यश्च कृतः क्षणेन ॥ ७८ ॥ सुवर्णपद्मे स्थितः पुरस्योद्याने गुरुः केवलज्ञानभानुः। भीमेन तेन समये तस्मिन् श्रुतस्ततः स प्रगतः प्रमोदम् ॥ ७९ ॥ भीमस्ततो राक्षसभूपयुक्तो गतो गुरूणां पादवन्दनार्थम् । धर्मोपदेशं सुगुरूणां सम्यक् शृणोति भावेन विशुद्धभावः॥८॥ तदा तत्र कोऽपि महागजेन्द्रः समागतो गर्जारवं कुर्वन् । दृष्ट्वा तं सर्वसभा विक्षुब्धा दृष्टया जातः कुमारस्य शान्तः ॥ ८१ ॥ उक्तं मुनीन्द्रेण गजेन्द्ररूपधारी अयं यक्षवरः कुमारम् । ज्ञात्वा प्राप्त इह भीमसर्वगुणानुरागेण वशीकृतात्मा ॥ ४२ ॥ कालीगृहात् प्रतिपुत्ररक्षाकृते हि यक्षेणानेन पूर्वम् । समानीतो झटितीहैव भीमो मोचितः पुत्रसुतोऽस्मात् ।। ८३ ॥ गुरुभिरेवं भणिते यक्षो गजेन्द्ररूपं त्यक्त्वा झटिति । प्रकथयति
१ प्रतिपुत्रः-पौत्रः
॥७१॥
Jain Education
For Private para
Use Only
malayong