SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ सन्न उनास। वर्धमानदेशना। ॥४८॥ धम्म, रोमंचिअंगी भणए जिणं सा ॥ ११६ ।। चइत्तुं सेणावइसत्थवाह-नरेसराई जह सव्वसंगं । गिण्हंति दिक्खं निरवजसिक्खं, तहा ण सक्कमि पहू! गहेउं ॥ ११७ ॥ गुणब्बयाणुव्वयसबसिक्खा-वएहि से वारसहा गिहीणं । धम्मो सुरम्मो वरदंसणेणं, हविज ते (मे) सामि ! मुहाउ तुज्झ ॥ ११८ ॥ सा लद्धधम्मा पडिबुद्धजीवा-जीवाइतत्ता नमिऊण वीरं । गया सगेहें हरिसेण जम्मं, सलाहणिजं अवबुज्झमाणा ॥११६॥ पाए ठवंतो निअए सुपच-संचारिअट्ठाक्यपंकएसुं। विहारमन्नत्थ जिणो कुणेइ, वीरो अ भव्वे पडिबोहयंतो ॥ १२० ॥ सदालपुत्तो सकुडंबजुत्तो, मवे विरत्तो सिरिवीरभत्तो । पसंतचित्तो अ पवड्डमाण-सद्धाइ धम्म पकुणेइ सम्मं ॥ १२१॥ आजीवित्राणं चइऊण धम्म, सद्दालपुत्तं जिणधम्मरत्तं । गोसालो तं सुणिऊण जाय-चिंतो विचिंतेइ मणम्मि एनं ॥ १२२ ।। मज्झाणिसं जो असणाइएहि, भत्ति विचित्तं हारसा सम्यग् हर्षेण धर्म रोमाञ्चिताङ्गी भणति जिनं सा ॥ ११६ ॥ त्यक्त्वा सेनापतिसार्थवाहनरेश्वरादयो यथा सर्वसङ्गम् । गृहन्ति दीक्षां निरवद्यशिक्षा तथा न शक्नोमि प्रभो ! गृहीतुम् ॥ ११७॥ गुणवताणुव्रतसर्वशिक्षात्रतैः स द्वादशधा गृहिणाम् । धर्मः सुरम्यो वरदर्शनेन भवतु ते (मे) स्वामिन् ! मुखतस्तव ।। ११८ ।। सा लब्धधर्मा प्रतिबुद्धजीवाजीवादितत्त्वा नत्वा वीरम् । गता स्वगेहं हर्षेण जन्म श्लाघनीयमवबुध्यमाना ॥ ११९ ॥ पादौ स्थापयनिजी सुपर्वसंचारिताष्टापदपङ्कजेषु । विहारमन्यत्र जिनः करोति वीरश्च भव्यान् प्रतिबोधयन् ॥ १२०॥ सदालपुत्रः स्वकुटुम्बयुक्तो भवे विरक्तः श्रीवीरभक्तः । प्रशान्तचित्तश्च प्रवर्धमानश्रद्धया धर्म प्रकरोति सम्यक् ॥ १२१ ॥ भाजीविकानां त्यक्त्वा धर्म सद्दालपुत्रं जिनधर्मरक्तम् । गोशालकस्तं श्रुत्वा जातचिन्तो विचिन्तयति मनस्येतत् ॥ १२२ ।। ममानिशं योऽशनादिकभक्तिं विचित्रां हर्षात् करोति । हा हा महावीरजिनेन सोऽपि व्युग्राह्य स्वमते नीतः ॥४८॥ Jain Education in For Private Personal Use Only malayong
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy