SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ तुम पि गंतूण जिणस्स पासे, गिण्हाहि सम्म जिवनाहधम्मं । पाणप्पिमस्सेरिसमासमेसा, तह ति काऊण पडिस्सुणेइ ॥ ११०॥ तो म कोडविप्रमाणुसे सा, सद्दाविऊणं इन वजरेइ । भाणेह खिप्पं समवालिहाण-खुरप्पतिक्खग्गविसाणएहिं ॥१११॥ जंबूण उकिट्ठकलावजुत्त-जुत्तेहि हेमंचिमनत्थएहिं । दुव्वण्णघंटेहि भ मंसलेहिं, नीलुप्पलाऽमेलकयस्सिरीहिं |॥ ११२ ॥ सुवण्णनाणामणिघंटिमा, जालाउलं मंजुलदारुजूवं । सुनिम्मिमं धम्मिभजाणमेव, जुत्वं महागोणजुएहि रम्म ॥११३ ।। त्रिमिर्विशेषकम् ॥ कोडंविएहिं पुरिसेहि खिप्प, तहा कर हाणपवित्तगचा । भउब्ववत्थाहरणा अणेग-दासीगणेहिं परिवारिमा सा ॥११४॥ पारोहिमा धम्मिअजाणमसा, गया सगासम्मि जिणेसरस्स | नंतूण वीरं तिपयाहिणाहिं, कयंजली सामिपुरो निसबा ॥ १२५ ॥ सवित्थरं वीरजिषण धम्मो, परूविमो से पुरमो जहुचो । सोऊण सम्मं हरिसेण जिनस्य पार्श्वे गृहाण सम्यग्जिननाथधर्मम् । प्राणप्रियस्येदृराभाषामेषा तथेति कृत्वा प्रतिशृणोति ॥११०॥ ततश्च कौटुम्बिकमानुषान् सा शब्दापयित्वेति व्याहरति । आनयत विप्रं समवालिधानतुरप्रतीक्ष्णाप्रविषाणकैः ॥ १११ ॥ जाम्बूनदोत्कृष्टकलापयुक्तयोत्रैमाश्चितनस्तकैः । द्विवर्णघण्टेश्व मांसलैनीलोत्पलाऽऽपीडकृतश्रीमिः ॥ ११२॥ सुवर्णनानामणिघण्टिकानां जालाकुलं मन्जुलदारुयूपम् । सुनिर्मितं धार्मिकयानमेव युक्तं महागोयुगै रम्यम् ॥११३॥ कौटुम्बिकैः पुरुषैः क्षिप्रं तथा कृते स्नानपवित्रगात्रा । अपूर्ववत्राभरणाऽनेकदासीगणैः परिवारिता सा ॥ ११४॥ मारूढा धार्मिकयानमेषा गता सकाशे जिनेश्वरस्य । नत्वा वीरं त्रिप्रदक्षिणाभिः कृताञ्जलिः स्वामिपुरो ( स्वामिनः पुरो) निषण्णा ।। ११५ ॥ सविस्तर वीरजिनेन धर्मः प्ररूपितस्तस्याः पुरतो यथोक्तः । श्रुत्वा JanEducation int For Private Personel Use Only lainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy