SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte *****- *40********** तव बहुपुण्णस, पालेइ रजं श्रहरूवमजं । सयावयारं जयलद्वसुद्धं, जसप्पयासो जिसत्तुराया ।। ३ ।। पयावई मंखलिपुत्तभत्तो, सद्दालपुतो विसएसु रत्तो । श्राजीविश्राणं समयम्मि सम्मं, विखिच्छिभट्ठो पडिपुछिट्टो ॥ ४ ॥ विभाणि - श्राजी विश्रसव्वसत्थो, निरत्थनीसेसमयाभिलासो । श्राणं वयंसु व्व सिरे वहतो, गोसालयस्सेस कुणेइ धम्मं ॥ ५ ।। तस्स त्थि वाए ववसायभूमी - गया य इक्किकसुवण्णकोडी । एगं तहा गोउलयं गिम्मि, अन्नाउ इड्डीउ बहू समत्थि ॥ ६ ॥ तसग्गमित्ता सुपसन्नचित्ता, विसालगुत्ता निचकंतभत्ता । विसुद्धसीलेय पवित्तगत्ता, भज त्थि लञ्जाविययाइजुत्ता ॥ ७ ॥ बहिं च पोलासपुरस्स पंच, सया य से अस्थि कुलालहड्डा । वित्थिण्णभिशोषणदव्वजाया, तेसु ट्ठिमा पंच सया नरा से || || पप्पभायं करगेsaकुंभे, अरंजरे उड्डि वारए । जंबूलए गं पिहडे घडे अ, इचाइ कुव्वंति पयंति निचं ॥ ६ ॥ अग्नेऽवि वर्षे पुरं च पोलासपुरं पुराणम् । तत्रास्त्युद्यानमनिन्दनी यशोभं सहस्राम्रवणाभिधानम् ॥२॥ वर्जयद्वये बहुपुण्यसनं पालयति राज्यमेतिरूपभज्यम् | सदावतारं जनलब्धशुद्धं यशः प्रकाशो जितशत्रू राजा || ३ || प्रजापतिर्मखलिपुत्रभक्तः सद्दालपुत्रो विषयेषु रक्तः । आजीविकानां समये सम्यग्विनिश्चितार्थः प्रतिष्पृष्टार्थः ॥ ४ ॥ विज्ञाताजीविक सर्वशास्त्रो निरस्तनिःशेषमताभिलाषः । आज्ञां वयस्य इव शिरसि वहन् गोशालकस्यैष करोति धर्मम् ||१|| तस्यास्ति व्याजे व्यवसायभूमिगता चैकैकसुवर्णकोटिः । एकं तथा गोकुलं गृहेऽन्या ऋद्धयो बहवः सन्ति || ६ || तस्यामिमित्रा सुप्रसन्नचित्ता विशालगोत्रा निजकान्तभक्ता । विशुद्धशीलेन पवित्रगात्रा भार्याऽस्ति लज्जाविनयादियुक्ता ||७|| aft पोलासपुरस्य पश्च शतानि च तस्य सन्ति कुलालहट्टा: । विस्तीर्णभृत्योदनद्रव्यजातास्तेषु स्थिताः पञ्च शतानि नरास्तस्य १ अतिरूपा देवाः । For Private & Personal Use Only ***************+++* Jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy