________________
सप्सम उनासः।
वर्षमान देशना। ॥३९॥
| ॥ २२२ ॥ इस अच्छेरयजणयं, चरिमं सिरिकुंडकोलिमज्जस्स । सोऊण अजजंबू, सामिसुहम्मं नमसेइ ॥ २२३ ॥ इम सिरिलच्छीसायर-सूरीसरसाहुविजयसीसेण । सुहबद्धोण लिहि, चरिमं छट्ठस्स सड्डस्स ॥ २२४ ॥ श्रीमन्बन्दिलगोत्रमण्डनमणिः श्रीराजमनाङ्गजा, श्रीमालान्वयभूपतिर्विजयते श्रीजावडेन्द्रः कृती । तस्याभ्यर्थनयैव साधुविजयान्तेवासिना निर्मिते, ग्रन्थेऽस्मिअधिकार एष जयतात्पुण्यैकपाथोनिधिः ॥ २२५ ॥ ॥ इति श्रीवर्धमानदेशनायां पं० शुभवर्धनगणिप्रणीतायां श्रीकुंडकोलिकश्रावकप्रतियोधो नाम षष्ठ उल्लासः।
अथ सप्तम उल्लास: ७ सद्दालपुत्तस्स य सत्तमस्स, तहा महावीरसुसावयस्स । सुहम्मसामी सिरिमनजंबू-पुरो पवित्तं कहए चरित्रं ॥१॥ इहेव दीवे मरहम्मि वासे, पुरं च पोलासपुरं पुराणं। तत्थ स्थि उजाणमणिंदणिज,-सोहं सहस्संबवणामिहाणं ॥२॥ यति कुंडकोलिकश्राद्धस्यागामिभवचरितम् ॥ २२१ ॥ स कुंडकोलिकसुरश्युत्वा प्रथमदेवलोकात् । सेत्स्यति विदेहे केवलज्ञानादि लब्ध्वा ।। २२२ ॥ इत्याश्चर्यजनकं चरितं श्रीकुंडकोलिकार्यस्य । श्रुत्वाऽऽर्यजम्बूः स्वामिसुधर्माणं नमस्यति ।। २२३ ॥ इति श्रील. क्ष्मीसागरसूरीश्वरसाधुविजयशिष्येण । शुभवर्धनेन लिखितं चरितं षष्ठस्य श्राद्धस्य ॥ २२४॥
सद्दालपुत्रस्य च सप्तमस्य तथा महावीरसुश्रावकस्य । सुधर्मस्वामी श्रीआर्यजम्बूपुरः पवित्रं कथयति चरित्रम् ॥१॥ इहैव द्वीपे भरते
Jain Education in
For Private Personal Use Only
nebo