________________
143
दिब्वचामी -भर पंकयमन्झठविचपगजुअलो । पडिबोहिमबहुलोओ, अन्नत्थ जियो समोसरियो ॥ २१५ ॥ आराहिश्र जियाधम्मं चउदस वरिसाई पनरसमबरिसं । तम्मज्झि कुंडकोलिभ-सको संजायसंवेगो ॥ २१६ ॥ जिट्ठसुए गिहमारं, ठवित्तु इकारसेव पडिमाओ । बिहिया भाखंदस्स व, फासह सो पोसहागारे ॥ २१७ ॥ संपुण्णबीरावरिसा, जिणधम्मं पालिऊण सो भंते । श्राराहणं करिता, खमावइसा य जिमरासिं ॥। २१८ ।। समरंतो वीरजिणं, भावंतो भावखाउ सव्वा । पंचपरमिहितं, हे जयंतो सुहज्झाणो ॥ २१६ ॥ मासक्खमणेण तमो, कालं काऊय पढमकप्पम्मि । अरुणज्झए बिमाणे, उपलियाऊ सुरो जाओ ॥ २२० ॥ सिरिइंदभूहगणहर - पुट्टो सिरिषद्धमायजियचंदो | साहेइ कुंडकोलिय-सङ्कुस्तायामिभवचरिथं ॥ २२१ ॥ सो कुंडकोलि असुरो, चइऊणं पढमदेवलोगायो । सिन्झिस्सई विदेहे, केवलनायाइ लघ्घूणं
ङ्कुजमध्यस्थापितपादयुगलः । प्रतिबोधितबहुलोकोऽन्यत्र जिनः समवसृतः || २११ || धाराध्य जिनधर्म चतुर्दश वर्षाणि पञ्चदशवर्षम् । तन्मध्ये कुंडकोलिकश्राद्धः संजातसंवेगः ॥ २१६ ॥ ज्येष्ठसुतें गृहभारं स्थापयित्वैकादशैव प्रतिमाः । विधिनाऽऽनन्दस्येव स्पृ शति स पौषधागारे ॥ २१७ ॥ संपूर्णविंशतिवर्षाणि जिनधर्म पालयित्वा सोऽन्ते । भाराधनां कृत्वा क्षामयित्वा च जीवराशिम् ॥ २१८ ॥ स्मरन् वीरजिनं भावयन् भावनाः सर्वाः । पचपरमेष्टिमन्त्रं मुखे जपन् शुभध्यानः ॥ २१६ ॥ मासक्षपणेन ततः कालं कृत्वा प्रथमकल्पे । अरुणध्वजे बिमाने चतुष्पल्यायुः सुरो जातः ॥ २२० ॥ श्रीइन्द्रभूषिगणधरपृष्टः श्रीवर्धमानजिनचन्द्रः । कथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org