SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ श्रा षष्ठ उनास। वर्षमान देशना। संठाविमो समीवे. तस्स तए एस जिणधम्मो । २०८ ॥ तम्हा तुमं कयत्थो, कयउमो कुंडकोलिया ! अस्थि । मिच्छादिट्ठी वि सुरो, गिहिणा वि जिओ पेयं झत्ति ॥२०६॥ इन-तं पसंसिऊणं, वीरो साहेइ समयसमणीणं । निसुणह महाणुभावा, ! विमुक्कसंगा! इमं वयचं ॥२१०॥ पसिखेहि जुत्तिमाहि, हेऊहिं कुंडकोलिएणावि। परवित्थिमा य गिहिणा, निब्वागरबा | कया झति ॥ २११ ॥ एवं सब्बदुवालस-भंगविऊ साहुणो वि सति । परतिस्थिए म जेर्ड, पहुचराइप्पयाणेण ॥२१२॥ तं जिसवयणं सवं, तह चि काऊथ साहुणो सब्वे । विउनतवनिअमसंबम-माइरया चेव विहरंति ॥२१३॥ सो पुच्छिऊण पसिखे, भट्ठविभारे असुविन जिणवयणा । सगिम्मि कुंडकोलिभ-गिही गमो नमित्र वीरजिणं ॥ २१४ ॥ सामी वि ॥३८॥ ॥ २०७ ॥ नययुक्तयुक्तिभिः कृत्वा मुरं निरुत्तरं तमपि । संस्थापितः समीपे तस्य त्वयैष जिनधर्मः ।। २०८ ॥ तस्मात्त्वं कृतार्थः कृतपुण्यः थंडकोलिक असि । मिथ्यादृष्टिरपि सुरो गृहिणापि जितः त्वया झटिति ॥ २०६ ॥ इति तं प्रशस्य वीरः कथयति श्रमणश्रमणीनाम् । निशृणुत महानुभावा ! विमुक्तसङ्गा ! इदं वचनम् ।। २१० ॥ प्रयुक्तिभिहेतुभिः कुंडकोलिकेनापि । परतीथिकाश्च गृहिणा निर्व्याकरणाः कृता झटिति ॥ २११॥ एवं सर्वद्वादशाङ्गविवः साधवोऽपि शक्नुवन्ति । परतीथिकांश्च जेतुं प्रत्युत्तरादिप्रदानेन ॥ २१२ ॥ तजिनवचनं सर्व तथेति कृत्वा साधवः सर्वे । विपुलतपोनियमसंयमादिरवाश्चैव विहरन्ति ॥ २१३ ॥ स पृष्ट्या प्रभानर्थविचारांश्च श्रुत्वा जिनवदनात् । स्वगृहे कुंडकोलिकगृही गतो नत्वा वीरजिनम् ।। २१४ ॥ स्वाम्यपि दिव्यचामीकरप , तई प्रत्यन्तरे. पर्व अव्ययं त्वयाऽर्थे. ॥३८॥ Jain Education Intel For Private & Personal use only wnlainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy