________________
॥ २० ॥ इस कुंडकोलिमस्स य, वयणाउ सुरो निरुत्तरो हूओ। माइसंकियो अहिए, जंपेहन चेव पडिवयणं ॥२०१॥ एएण निजिमो ई, इभ कलुसिममाणसो सिलावट्टे । मुदं च उत्तरिजं, मुत्तूण गो जहाठाणं ॥ २०२॥
सिरिवद्धमाणसामी, समागमो तत्थ तम्मि समयम्मि। देवेहि महामहिमा, विणिम्मियो तस्स वीरस्स ॥ २०३ ॥ प्रह कुंडकोलिओ सो, विप्रसिनिअवयणनयणहिपकमलो । तिपयाहिणाइ वीरं, नमिऊण निसत्रभो पुरभो ॥ २०४ । सो धम्मदेसयंते, वीरजिणिंदेश णयसुरिंदेण । मालाविमो अ एवं, सुरासुरिंदाइपरिसासु ॥ २०५ ॥ भो सङ्घ ! कुंडकोलिभ ! मन्झन्हे तुह असोगवणिमाए। पुढविसिलावट्टम्मि भ, जामो पयडो सुरो को वि ॥२०६॥ तेणं तुह नामंकिय-मुई गहिऊण उत्तरिजं च । निंदिउ जिगास्स धम्मो, पसंसिओ मंखलिसुअस्स ॥२०७।। नयजुत्तजुत्तिमाहि, काऊण सुरं निरुत्तरं तं पि ।
इति कुंडकोलिकस्य च वचनात्सुरो निरुत्तरो भूतः। अतिशङ्कितश्च हृदये जम्पति न चैव प्रतिवचनम् ॥२०१॥ एतेन निर्जितोऽहमिति कलुषितमानसः शिलापट्टे । मुद्रां चोत्तरीयं मुक्त्वा गतो यथास्थानम् ॥ २०२ ॥
श्रीवर्धमानस्वामी समागतस्तत्र तस्मिन् समये । देवमहामहिमा विनिर्मितस्तस्य वीरस्य ॥ २०३ ॥अथ कुंडकोलिकः स विकसितनिजवदननयनहृदयकमल: । त्रिप्रदक्षिणया वीरं नत्वा निषण्णः पुरतः ।। २०४॥ स धर्मदेशनान्ते वीरजिनेन्द्रेण नतसुरेन्द्रेण । पालपितश्चैवं सुरासुरेन्द्रादिपर्षत्सु । २०५ ॥ भोः श्राद्ध ! कुंडकोलिक ! मध्याह्ने तवाशोकवनिकायाम् । पृथ्वीशिलापट्टे च जातः प्रकटः सुरः कोऽपि ॥ २०६॥ तेन तव नामाङ्कितमुद्रां गृहीत्वोत्तरीयं च । निन्दितो जिनस्य धर्मः प्रशंसितो मखलिसुतस्य
Jan Education inte
For Private Personal Use Only
ainelibrary.org