________________
भी वर्षमान देशना।
उल्लासः।
एगे, हवंति किं कारणं तत्थ॥ ११३ ।। जइ सब्वे वि अमावा, निअइसरूवा हवंति ता नूणं । तेसिं सब्वेसि पुण, न होइ परिमायपरिभट्टो ॥१९४॥ तिव्वतवसंजमाई, काऊण भवंतरम्मि देवत्तं । पत्तं तए वि साहसु, निश्यत्तं कह पयत्थाणं ? ॥ १६५ ॥ जं वञ्जरिअं तुमए, असोहणो बद्धमाणजिणधम्मो । गोसालयस्स धम्मो, रम्मो मिच्छा वयं एवं ॥ १६६ ॥ तम्हा तत्तसरूवो, जिणिंदधम्मो म अवितहो लोए। धम्मो गोसालस्स य, असञ्चरूवो मुणेभयो ॥ १३७ ।। मेरुगिरिसरिसवाणं, अमिअविसाणं च कलहकरहाणं । जारिसमंतरमणमिस !, तह जिणधम्मनधम्माणं ॥१९८॥ तो इत्थ तुम नाणी, अवगयतत्तो भणेगसत्यविऊ । निमबुद्धी विनारसु, को धम्मो भवितहो अत्थि ॥ १४॥ यत उक्तम्
बुद्धेः फलं तस्वविचारणं च, देहस्य सारं व्रतधारणं च । अर्थस्य सारं किल पात्रदान, वाचः फलं प्रीतिकरं नराणाम्
॥३७॥
अतिसुखिनः सकलसिंपन्नाः । अतिदुःखिनः पुनरेके भवन्ति किं कारणं तत्र १ ॥ १९३ ॥ यदि सर्वेऽपि च भावा नियतिस्वरूपा भवन्ति वर्हि नूनम् । तेषां सर्वेषां पुनर्न भवति पर्यायपरिवर्तः॥ १९४ ॥ तीव्रतपःसंयमादि कृत्वा भवान्तरे देवत्वम् । प्राप्तं त्वयाऽपि कथय नियतत्वं कथं पदार्थानाम् १ ॥१६५ ॥ यत् कथितं त्वयाऽशोभनो वर्धमानजिनधर्मः । गोशालकस्य धर्मो रम्यो मिथ्या वच एतत् ॥ १९६ ॥ तस्मात्तत्त्वस्वरूपो जिनेन्द्रधर्मश्चावितथो लोके । धर्मो गोशालस्थ चासत्यरूपो ज्ञातव्यः ॥ १६ ॥ मेकगिरिसर्षपयोरमृतविषयोः च कलभकरभयोः । यादृशमन्तरमनिमिष ! तथा जिनधर्मान्यधर्माणाम् ॥ १६८॥ तस्मादत्र स्वं हान्यवगततत्त्वोऽनेकशास्त्रवित् । निजबुज्या विचारय को धर्मोऽवितथोऽस्ति ? ॥ १९९॥
मा॥३७॥
JanEducation.in
For PrivatesPersonal use Only
ww.jainelibrary.org