SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ समान अविवम्यता नास्ति॥१५॥ गोसालयस्स मंखलि-पुत्रस्स य सोहणो प्रमो धम्मो। सिरिवद्धमाणसाहित्र, धम्मो बहु विसर रम्मो ॥१८६॥ उहाणपुरिसकार-प्पमुहेहिं जत्थ सिजाई कर्ज । भावा जत्थ प्रणिप्रया, भसोहयो तेण जिणधम्मो ॥१८७॥ इन अयणं सोऊणं, सरस्स सो कुंडकोलिभो सडो। जिणवयणभाविअप्पा, साहेब सुरं इमं वय ॥ १८८ ।। उडाणाइमभावा, मंखलिपुत्तस्स सोहखो धम्मो । उड्डाखमाइमावा, असोहयो वीरजिणधम्मो ॥१८६॥ इन्मजं वृत्तं तुमए, न जुत्तिजुत्तं तमेव पडिहाइ । उहाणाईहि विद्या, सकमसिनी कहं होइ॥ १६ ॥ जपुरिसयारमाइम-भावानो ण होह काससिदी । तातुमए कह पचा, सुपन्ध ! दिग्वा कदेबिट्टी.१॥१९१ ॥ जह.दिव्वदेवइड्डी, लहिजए. संजमाइहीपहिं । सा तिहुमणास्स-जीया, हति-देवढिसंजुत्ता-॥-१९२॥ एगे दीसति जिमा, अइसुहियो सयलइड्डिसंपन्ना । अदुहियो पुण मंखलिपुत्रस्य च गोशालकस्य शोभनोऽतो धर्मः । श्रीवर्धमानकथितो धर्मो न हि विद्यते रम्यः ॥ १८६ ॥ उत्थानपुरुषकारप्रमुखैर्यत्र सिध्यति कार्यम् । भावा यत्रानियता अशोभनस्तेन जिनधर्मः॥१८७ ॥ इति वचनं श्रुत्वा सुरस्य स कुंडकोलिक: श्राद्धः । जिनवचनभाषितात्मा कथयति सुरमिदं वचनम् ।। १८८।। उत्थानाद्यभावान्मखलिपुत्रस्य शोभनो धर्मः। उत्थानादिभावादशोभनो बीरजिनधर्मः ॥ १८९॥ इति यदुवं त्वया न युक्तियुकं तदेव प्रतिभाति । उत्थानादिभिर्विना स्वकार्यसिद्धिः कथं भवति ? ॥१९॥ यदि पुरुषकारादिकभावान भपति कार्यसंसिद्धिः । तर्हि त्वया कथं प्राप्ता सुपर्वन् । दिव्या च देवर्द्धिः १ ॥ १९१ ।। यदि दिव्यदेवर्द्धिर्लभ्यते संयमाविहीनः । वर्हि त्रिभुवनस्य जीवा भवन्ति देवसिंयुक्ताः ॥ १९२ ॥ एके दृश्यन्ते जीवा Jain Education International For Private Personel Use Only Dainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy