SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ उल्लास वर्धमानदेशना। ३६॥ यजुत्तो, गयणे गंतूण तं भणइ ॥ १७८ ॥ भो ! सङ्क! कुंड कोलिन, मंखलिपुत्तस्स सोहयो धम्मो । उट्ठामाकम्मबलपुरि-सयारमाई जहिं नत्थि ॥ १७६ ॥ उठाणं तवसंजम-माई कम्मं च होइ गमणाई । विरिअं जीवपभवं, तह सारीरं बलं मे ॥ १८०॥ पुरिसत्तणाभिमायो, मणिो विघुहेहि पुरिसयारो अ। संपाइअनिअकजो, परक्कमो सो मुणेमन्बो ॥११॥ एहि विणा जीवाणं, संपजह सव्वकजसंसिद्धी । जम्हा सन्चे भावा, निभइसरूवा जए हुंति ॥ १८२ ॥ वरिअव्वं तुमए, | खेवं भो कुंडकोलिमा ! इत्थ । उट्ठाणाईदि जओ, सकञ्जसिद्धी हवइ नणं ।। १८३ । यत उक्तम् प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा। भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाब्ध भवति न भाविनोऽस्ति नाशः॥१८४॥ न हि भवति यत्र भाव्य, भवति च भाव्यं विनाऽपि यत्नेन । करतलमतमपि नश्यति, चोचरीयं गृहीत्वा झटिति सुरवरः सोऽपि । किंकिणीनिनादयुक्तो गगने गत्वा तं भवति ॥ १७८ ॥ मोः । श्राद्ध ! कुंडकोलिक ! मंलिपुत्रस्य शोभनो धर्मः। उत्थानकर्मबलपुरुषकायदि यत्र मास्ति ।। १७९॥ उत्थानं तपःसंयबादि कर्म च भवति गमनादि । वी जीवप्रम तथा शारीरं बलं शेयम् ॥ १८॥ पुरुषस्वाभिमानो मषियो विबुधैः पुरुषत्ररश्च । संपादिवनिजकार्यः पराक्रमः स ज्ञातव्यः ॥ १८१४ एमिर्मिना जीवानां संपचते सर्वकार्यससिद्धिः। यस्मात्सर्वे भाषा विधाविस्वल्मा अगति सन्ति ।। १८२॥ कथयितव्यं त्वया नैवं भोः कुंडकोलिक ! पत्र | उत्यानादिमिर्वतःसार्वसिद्धिर्भववि नबम् ॥१३॥ १ अपर संत क सेगी गया मापानी न होवाची मापी नथी. Jain Education in For Private Porn Use Only atmlainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy