________________
******
Jain Education Internal
॥ १७० ॥ एवं विसुद्धभावय- भावि अचिचेय केवलं नाणं । लद्धं कुलज्झएणं, निव्वाणं पुरा कमेणं च ॥ १७१ ॥
इम कुलञ्झउ ब्व सीलं, निचं पालेह भो महाभागा ! । जह पावेह लहुं चिप, निव्वावसुहं भथाबाहं ॥ १७२ ॥ इभ सोऊणुवएर्स, पडिवजह कामदेवसदु व्व । धम्मं सो वि दुवालस-मेनं दंसणगुणोवेधं ॥ १७३ ॥ अवगयजीवाजीवप्पमुहविचारो स हट्ठतुट्ठमणो । निभगेहं संपतो, नमिऊयं वद्धमायजियं ॥ १७४ ॥ धम्मं जिणप्पणी, पालइ सो कुंडकोलिम सम्मं । निश्रसव्वसयण सहिश्रो, रहिभो मायाइसचेहिं ।। १७५ ।। अह पुढविसिलावट्टे, असोगवार सो वि मज्झन्दे । नामंकिअनि अहं, ठवित तह उत्तरासंगं ॥ १७६ ॥ पडिवजिअ सामइथं, सुइशार्थं झायए जया सम्मं । त तस्स समीवे, पयडीहूओ सुरो कोऽवि ॥ १७७॥ युग्मम् ॥ मुहं च उचरिअं गहिऊणं शत्ति सुरवरो सोऽवि । किंकिणिणिणाबहुलक्षम।विदशविधमुनिपक्षपरिग्रहात् च ॥ १७० ॥ एवं विशुद्धभावनाभावितचित्तेन केवलं ज्ञानम् । लब्धं कुलध्वजेन निर्वाणं पुनः क्रमेण च ॥ १७१ ॥
इति कुलध्वज इव शीलं नित्यं पालयत भो महाभागाः ! यथा प्राप्नुयात लघु चैव निर्वाणसुखमनाबाधम् ॥ १७२ ॥ इति श्रुत्वोपदेशं प्रतिपद्यते कामदेवश्राद्ध इव । धर्म सोऽपि द्वादशभेदं दर्शनगुणोपेतम् ॥ १७३ ॥ अवगतजीवाजीवप्रमुखविचारः स हृष्टतुष्टमनाः । निजगेहूं संप्राप्तो नत्वा वर्धमान जिनम् || १७४ | धर्म जिनप्रणीतं पालयति स कुंडकोलिकः सम्यक् । निजसर्वस्वजनसहितो रहितो मायादिशत्यैः ॥ १७२ ॥ अथ पृथ्वीशिलापट्टेऽशोकवनिकायां सोऽपि मध्याद्दे । नामाङ्कितनिजमुद्रां स्थापयित्वा तथोतरासङ्गम् ॥१७६॥ प्रतिपद्य सामायिकं शुभध्यानं ध्यायति यदा सम्यक् । तदा तस्य समीपे प्रकटीभूतः सुरः कोऽपि ॥ १७७॥ मुद्रां
For Private & Personal Use Only
*++*****03-10184-03++++++
jainelibrary.org