SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्री वर्षमानदेशना । ॥ ३५ ॥ Jain Education Inte *C/41184 **** मरिअन्नं ।। १६२ ।। पुण जम्मं पुरा मधू, परंपरा अस्थि पुरा किलेसायं । मरहट्टघडीयाओ, निवट्टए सेव जीवाणं ॥ १६३ ॥ विस्संखलं ममंतो, श्रहण्णिसं मातुरंगमो दुट्ठो । सबसे कुसेमि हं तं विसिद्धयरनावग्गाए || १६४ ॥ रायरिसी कंदप्पूभवं जरं गोइ सो हु उवसंतिं । गुरुलंघणं वयंतो, सुचत्थविचारचुण्णेयं ॥ १६५ ॥ तेख वासयसिंभो, लीलाए झति पाडिनो निविडो(ऽतिवडो) । सुहझागणस्सगहण - प्पभोगओ जिवविमोहेण ॥ १६६ ॥ माया वायं पिचं, तमो महामोह सिंभभरमउलं । दंसथनाथचरिचो सहेहि फेडेइ रायरिसी ॥ १६७ ॥ तस्स न्ममी विखट्ठा, मोहथिभरका महप्पयो झति । वणसकरकप्पाए, एमए भावणाए अ ।। १६८ ।। संकष्पविअप्पायं, कप्पणपरिहारओ वसीकृणा । श्रइदुद्धरिंदि आई, महासुणी सो पयन्तेय || १६६ ॥ उवसामिया कसाया, दुखेमा तेण वैरिवारु व्व । बहुलक्खमाइदसविह-मुणिपक्ख परिग्गहाओ ॥ १६१ ॥ यतः–कोला लक्ष्म्यः स्तोकं सुखं विनश्वरो देहः । उद्यमरहितः किमहं इहामज्जं १ एवं मर्त्तव्यम् ॥ १६२ ॥ पुनर्जन्म पुनर्मृत्युः परंपराऽस्ति पुनः क्लेशानाम् । अरघट्टघटीज्ञातं निवर्तते नैव जीवानाम् ॥ १६३ ॥ विशृङ्खलं भ्रमन्नहर्निशं मनस्तुरङ्गमो दुष्टः । स्ववशे करोम्यहं तं विशिष्टतरज्ञान वल्गया ॥ १६४ ॥ राजर्षिः कन्दर्पोद्भवं ज्वरं नयति स हि उपशान्तिम् । गुरुलंघनं ब्रजन् सूत्रार्थविचारचूर्णेन ॥१६५॥ तेन कुवासनाश्लेष्म लीलया झटिति पातितं निविडम् ( पातितमतिमहत् ) (१) । शुभध्याननासाग्रहणप्रयोगतो जितविमोहेन ॥ १६६ ॥ माया वातं पित्तं तमो महामोहः श्लेष्ममरमतुलम् । दर्शनशानचरित्रोषधैः स्फेटयति राजर्षिः ॥ १६७ ॥ तस्य भ्रमिर्विनष्टा मोहनीयाख्या महात्मनो झटिति । घनशर्कराकल्पयैतया भावनया च १६८ ।। संकल्पविकल्पानां कल्पनापरिहारतो वशीकरोति । अतिदुर्धरेन्द्रियाणि महामुनिः स प्रयत्नेन ॥ १६९ ॥ उपशामिताः कषाया दुर्जेयास्तेन वैरिवार इव । For Private & Personal Use Only *********** षष्ठ उद्यासः । ॥ ३५ ॥ lainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy