________________
ससम उद्धासः।
वर्धमान देशना । ॥४०॥
तस्सेव नरा विइण्ण-दव्योप्रणा तं करगाइजायं । नरिंदमग्गे गहिऊण वित्ति, पकप्पमाणा विहरंति निचं ॥ १० ॥ पहुत्तणे सम्वषयावईणं, सद्दालपुत्तेल सया ठिए । मज्झन्हएऽसोगवणेः कयाई, पबजिमो मंखलिपुत्तधम्मो ॥ ११॥ अहल्या कोऽवि सुरो भवित्ता, पञ्चक्खनो खिखिक्षिणायजुत्तो। तस्सेव पासे गपशंगात्थो, साहेइ वायं निरवायमेझं ॥ १२ ॥ सहालपुत्ला ! अरहा समेहि जे, उप्पन्नमाणे महमाहणे पए । स केवली सम्बयिऊ सुदंसणे, तिलोअपुजे गयकम्मबंधये ॥ १३ ॥ तं वंदणिजं जयपूप्रणिजं, बंदिज सेविज तुम नमिज । तहा निमंतिज्जह पीढसिजा-संथारएहि फलएहि चेव ॥१४॥ दोचं पितञ्चं पि हुकुंभयारं, सव्वं चवित्ता तिप्रसो तमेवं । विज्जु ब्व सो जाउ दिसाउ पाउ--भूमो अ. तामेव दिसं| ॥८॥ प्रतिप्रभातं कैरकानर्धकुम्भानरक्षरान ऊर्श्विकान् वारकाँश्च । जम्बूलकान पिठरान घटांश्चेत्यादि कुर्वन्ति पचन्ति नित्यम् ॥६॥ अन्येऽपि तस्यैव नरा वितीर्णद्रव्यौदनातं करकादिजातम् । नरेन्द्रमार्गे गृहीत्वा वृत्ति प्रकल्पयन्तो विहरन्ति नित्यम् ॥ १०॥ प्रभुत्वे सर्वप्रजापतीनां सदालपुत्रेण सदा स्थितेन । मध्याह्नेऽशोकवने कदाचित् प्रपन्नो मंखलिपुत्रधर्मः ॥११॥ अथान्यदा कोऽपि सुरो भूत्वा प्रत्यक्षः किंकिणीनादयुक्तः । तस्यैव पार्चे गगनाङ्गणस्थः कथयति वाक्यं निरपायमेतत् ॥१२॥ सद्दालपुत्र ! अर्हन समेष्यति य उत्पन्नज्ञानो महामाहनः प्रगे । स केवली सर्ववित् सुदर्शनस्त्रिलोकपूज्यो गतकर्मषन्धनः ॥ १३॥ तं वन्दनीयं जगत्पूजनीयं वन्देथाः सेवेषाः त्वं नमः । तथा निमन्त्रयेथाः पीठशय्यासंस्तारकैः फलकैश्चैव ॥१४॥ द्विरपि त्रिरपि हि कुम्भकारं सर्व कथयित्वा त्रिदशस्त
, करकादयः सर्वे भाजनविशेषाः
॥४०॥
Jan Education in
For Privat p
anuse only
ainelibrary.org