SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ श्री ससम उल्लास:। वर्धमान देशना । ॥४२॥ विणा हवंति । उहाणमाईण जयो अभावा, जमम्मि जाया निममा पयस्था ॥ ३६ ॥ सदालपुत्ता ! पुरिसे अकेई, खंडेइ भंडे महवा हरेइ । पुढो पुढो खिप्पड मंजए अ, परिवेई तुह प्रासुरुहो ॥ ३७॥ अनोऽवि जो वा तुह अग्गिमित्ता-भजाइ सद्धि विउले म भोए । भुजेइ से मंखलिपुचमच!, करेसि कि दंडविहिं विहिण्णू.१ ॥ ३८॥ सदालपुचो भणए भयंत !, तजेमि बंधेमि तहा होमि । भक्कोसएमित्थ विडंवएमि, दन्वं गहिचा ववरोवएमि ॥ ३९ ॥ साहेइ सामी तुइ अग्गिमित्तासद्धिंन मुंजे इह कोई भोए। खंडेर खिप्पेइ परिडवेइ, हरेह मंजेइ न कोइ भंडे ॥ ४०॥ तजेसि बंधेसि हसि भकोसएसि भस्ससि अताडएसि । तुम न कस्सावि परकमाई, नस्थि चि भावा निया जमो ते ॥४१॥ खंडेइ भंडे जइ कोइ तुज्झ, मुंजेइ भ तुह अग्गिमित्तं । तल्जेसि बंधेसि तहा हणेसि, दुई नरं तं जइ ताडएसि ॥ ४२ ॥ वुत्वं तर जं पुरिसामानपराक्रमादिभिर्विना भवन्ति ? ।। ३५ || पुनरपि स कथयति ते घटादव उत्थानादिभिर्विना भवन्ति । उत्थानादीनां यतोऽभावाजगति जाता नियताः पदार्थाः ॥३६ ॥ सदालपुत्र ! पुरुषश्च कोऽपि खण्डयति भाण्डानववा हरति । पृथक् पृथक् क्षिपति भनक्ति च परिष्ठापयति तबाशुरुष्टः ।। ३७ ॥ अन्योऽपि यो वा तवामिमित्राभार्यया साध विषुलांश्च भोगान् । भुनक्ति तस्य मंखलिपुत्रभक्त ! करोषि किं दण्डविधि विधिशः ? ॥ ३८ ॥ सदालपुत्रो भणति भदन्त ! तर्जयामि बध्नामि तथा हन्मि । आक्रोशाम्यत्र विडम्बयामि द्रव्यं गृहीत्वा व्यपरोपयामि ॥ ३६॥कथयति स्वामी तवाग्निमित्रासाधन भुनक्कीह कोऽपि भोगान् । खण्डयति क्षिपति परिठापयति हरति भक्ति न कोऽमि भाण्डान् ॥ ४॥ तर्जयसि बध्नासि हंसि आक्रोशसि भर्त्सबसि च ताडयास । त्वं न कस्थापि पराक्रमादि नास्तीति भावा नियता यतस्ते ।। ४१ ॥ खंब्यत्ति भाण्डान् यदि कोऽपि तब भुनक्ति भायां तवानिमित्राम् । ॥४२ Jain Education in For Private Personal Use Only Jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy