________________
विंद ! पोलासपुरम्मि पंच, सया बहि मे त्थि कुलालहट्टा ॥ २६ ॥ मे पाडिहाराणिह पायपीढ-संथारसिजाफलयाइमाणिं । तहासणाई पडिगाहिऊणं, अणुग्गहं मे भयवं! कुणेसु ॥३०॥ तो जियो तव्वयणाउ पाडि-हारीणि सिक्षासणमाइमाई । तहासणाई पडिगाइइत्ता, चिड्ढे से तत्थ विवोहहेउं ॥ ३१॥ कोलालमंडं पवणाहयं सो, जावायवे संठबई कुलालो। तस्सेव सामी पडिबोहणत्यं, पसाहए ताव इमं हिएसी ॥ ३२ ॥ सद्दालपुत्ता! कह भंड मेअं, कयं तए तेणिम पुच्छिमम्मि । साहेइ सो मंखलिपुत्तधम्मे, एगतरत्तो वयणं जिणस्स ॥ ३३ ॥ खाणीउ आणित्तु सुमट्टिाभो, तीमितु तचो भ जलेण पिंडं । किच्चा तो कारिसरक्खमीसं, भारोविऊणं च कुलालचके ।। ३४ ॥ कुणेमि तत्तो गरगाइमंडे, वुत्तेति सामी कहए किमेए । सद्दालपुत्ता ! पुरिसाभिमाण-परकमाईहि विणा हवंति ? ॥३शा पुणो वि सो साहइ ते घडाई, उट्ठाणमाईहि
प्रणामपूर्वम् । जिनेन्द्र ! पोलासपुरे पश्च शतानि बहिर्मे सन्ति कुलालहट्टाः ॥ २९॥ मम प्रातिहारीणीह पादपीठसंस्तारशय्याफल. कादिकानि । तथाऽशनादि प्रतिमाह्यानुग्रहं मे भगवन् ! कुरु ॥ ३०॥ ततो जिनस्तद्वचनात् प्राविहारीणि शय्यासनादीनि । तथाऽशनादि प्रतिग्राह्य तिष्ठति तस्य तत्र विवोधहेतोः ॥ ३१॥ कौलानभाण्डं पवनाहतं स यावदातपे संस्थापयति कुलालः । तस्यैव स्वामी प्रतिबोधनार्थ प्रकथयति तावदिदं हितेषी ॥ ३२ ॥ सद्दालपुत्र ! कथं भाण्डमेतत्कृतं त्वया १ तेनेति पृष्टे । कथयति स मंखलिपुत्रधर्मे एकान्तरको वचनं जिनस्य ।। ३३ ॥ खन्या भानीय सुमृत्तिका तीमित्वा ततश्च जलेन पिण्डम् । कृत्वा ततः कारीषरक्षामिश्रमारोप्य च कुलालचक्रे ॥ ३४ ॥ करोमि ततः करकादिभाण्डानि उक्त इति स्वामी कथयति किमेतानि । सहालपुत्र ! पुरुषाभि
Jain Education inte
For Private Personel Use Only
mamlainelibrary.org