SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ सुत्तो रयणीए मह, पडिबुद्धो जा पभायम्मि ॥ ६१ ॥ ता अप्पाणं कम्मि चि, महसेलसिलायतमि दवणं । चिंता कस्थ गिह तं ?, कत्थ. पित्रा कमलमाला सा.१ ॥ ६२॥ इत्थ गया सा सिजा, चंपगमालाइसपलसामग्गी। कत्थः गया? पुण विभडा, अडवी एसा कहिं ही ही ? ॥ ६३ ।। कुत्थ सिलायलमे, साबमसम्माहसंगमो कत्थ ? । खणमेगं इन: चिंतिम, गाहत्थं सो सरह झत्ति ॥ ६४॥ तं गाहत्यं सरिउं, छुहाप्रिवासाइहमवेअंतो।, विअड़ाए अडवीए, परिरुममा निम्भो संतो ॥६५॥ कत्थ वि एगपएसे, कुमरो म असोगपायवस्स अहे । काउस्सग्गठि मुणि-मेगं ददृण संतुहो ॥६६॥ उत्पन्न विवेगेणं, गंतूर्ण नमिम समणपयपोम्मे । पुच्छइ भय ! कत्तो, जीवाय मुहं भवे होई ? ॥६७: विधएणं से जुग्ग-तणं मुणित्ता मुणी मुणिप्रसारो । धम्मासीसं दाउं, पसाहए तं इस हिअत्थं ।। ६८॥ सयलसुहमहिलसंतो, जीवो मथ प्रतिबुद्धो यावत्प्रभाते ।। ६१॥ तावदात्मानं कस्मिन्नपि महाशैलशिलातले दृष्ट्वा । चिन्तयति कुत्र गृहं तत् ? कुत्र प्रिया कमनमाला सा ? ॥ ६२ ।। कुत्र गता सा शय्या १ चम्पकमालादि सकलसामग्री । कुत्र गता ? पुनर्विकटाऽटव्येषा कुत्र ही ही? ॥ ६३ ।। कुत्र शिलातलमेतत् श्वापदसदिसंगमः कुत्र ? । क्षणमेकमिति चिन्तयित्वा गाथार्थ स स्मरति झटिति ॥ ६४ ॥ तं गाथार्थ स्मृत्वा क्षुधापिपासादिदुःखमविदन । विकटायामटव्यां परिभ्रमति निर्भयः सन् ॥ ६५ ॥ कुत्राप्येकप्रदेशे कुमारश्चाशोकपादपस्याधः । कायोत्सर्गस्थितं मुनिमेकं दृष्ट्वा संतुष्टः ॥ ६६ ॥ उत्पन्नविवेकेन गत्वा नत्वा श्रमणपादपद्मे । पृच्छति भगवन् ! कुतो जीवानां सुखं भवे भवति ? ॥ ६७ ॥ विनयेन तस्य योग्यत्वं ज्ञात्वा मुनितिसारः । धर्माशिषं दत्त्वा प्रकथयति तमिति हितार्थम् Jain Education For Private Personal Use Only answw.jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy