SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्री १४ उन्नास। वर्षमानदेशना। खयत्वं ॥ १९६ कुमरेख दारुतुरय-द्विएण सम्वं पिवलं मग्गं । जग्गेइ जस्स पुण्यं, पराजश्रो से कमो होह। ॥ १४७॥राबा चिद इम, किमबुहीमए कयं ए कमा कस्स विदिजा, लम्मइ एमारिसो कत्तो॥१४८॥ तचो सपहाणेहिं, राया हकारि सबहुमायं । परिणावइ कुमरीए, सद्धिं कुमरं पुख महेणं ॥ १४६ ॥ सट्ठाणं संपत्ता, जलदेवी भारिमाजुभो कुमरो । नरवइदिमाएसो, भारोहिम तं हयं चलिमो ॥ १५०॥ इचो संखनिवेणं, पुत्तविभोगाउलेय कोवेवं । रहगारो झत्ति धमो, छसु मासेसुं मएसु तो ॥ १५१ ॥ पगुणीकृणेइ रामा, महाचिभं झत्ति सुत्तहारकए । रुट्टा हुति नरिंदा, जमुच तुट्ठा धणयसरिसा ॥ १५२ ॥ वज्झावणिमापीरो, रसंतघणविरसवाइभरवेणं । दुहिएहिं पुरजणेहि, रहयारो दिस्समाखो सो ॥१५३ ॥ जाव खिवंति चिनाए, सुचहरं तं बलेस निवपुरिसा । ता दिडो निवपुचो, समारियो ॥३४॥ ॥ १४६ ॥ कुमारेण दारुतुरगस्थितेन सर्वमपि तद्धलं ममम् । जागर्ति यस्य पुण्यं पराजयस्तस्व कुतो भवति ? ॥ १४७ ॥ राजा चिन्तयतीदं किमयुक्कं ही मया कृतमेतत् ।। कन्या कस्यापि देया लभ्यत एतादृशः कुतः ॥ १४८ ॥ ततः स्वप्रधान राजाऽऽकार्य सबहुमानम् । परिणाययति कुमार्या साधं कुमारं पुनर्महेनं ॥ १४९॥ स्वस्थानं संप्राप्ता बलदेवी मार्यायुतः कुमारः। नरपतिदत्तादेश आरुह्य तं हवं चक्षितः ।। १५० ।। इतः शंखनृपेण पुत्रवियोगाकुलेन कोपेन । रथकारो झटिति धृतः षट्सु मासेषु गतेषु ततः ॥१५१ ॥ प्रगुणीकरोति राजा महाचितां झटिति सूत्रधारकृते । रुष्टा भवन्ति नरेन्द्रर यम इव तुष्टा धनदसदृशाः ॥ १२ ॥ वण्यावनिमानीवो रसद्घनविरसवादित्ररवेण । दु:खितैः पुरजनै रक्कारो दृश्यमानः सः ॥ १५३ ॥ यावत् क्षिपन्ति चितायां सत्र ॥३४॥ Jain Education For Private Personal Use Only www.jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy