SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ पुरो । मणइ सुरी धनो तं, जस्स परित्थीनिसेहो त्थि ॥ १३९ ॥ परइत्थीनिभमेणं, तुट्ठा है वच्छ ! वरसु वरसु वरं। सुरदसणं अमोहं, बुद्धिकरं दिवसविज्जु व्व ॥ १४० ॥ सो भणह पिभाइ सम, विसयसुई जह हवेह मज्झ सई । जलदेवि! तहा पकुणसु, परोवयारिककरणपरे ! ।। १४१ ॥ उप्पाडि सकरेणं, मजामवखंगणम्मि सो तत्तो । देवीए वेगेणं, मुक्को लाजंजलीव वरो ॥ १४२ ।। कुमरेण तो दिट्ठो, कट्ठमो सो तुरंगमो-भग्गो । रुममाणी निममजा, | घणसोगविमूढयरचिता ॥ १४३ ॥ देवी भइ किं तुह, दाणिं पकणेमि वंछिर्थ वच्छ! सो भणइ दारुतुरयं, सजं पुजे! दुभं कुणसु ।। १४४ ॥ पउणीकुखेड तुरयं, तं देवी दिव्वदेवसत्तीए । नूणं अचिंतणिजं, देवार्थ सत्तिविफरिमं ॥ १४५ ॥ तस्सागमणं कमा-गिहम्मि दासीमहेण नाऊणं । विभो निवो ससि, पेसह वेगेस सा । स्वस्थीभूतः कुमारः क्षणेनोन्मीलितालियुगः ।। १३८ । तया पृष्टः कुमारस्तं वृत्तान्तं कथयति तस्याः पुरतः। भणति सुरी धन्यस्त्वं यस्य परस्त्रीनिषेधोऽस्ति ।। १३६॥ परखीनियमेन तुष्टाऽहं वत्स! बृणुष्व वृणुष्व वरम् । सुरदर्शनममोघं वृष्टिकरा दिवसविद्युदिव ।। १४०।। स भणति प्रियया समं विषयसुखं यथा भवति मम सदा । जलदेवि! तथा प्रकुरुष्व परोपकारैककरणपरे! ।। १४१॥ उत्पाट्य स्वकरेण भार्याभवनाङ्गणे स ततः । देव्या वेगेन मुक्तो लाजाञ्जलिरिव वरः ॥ १४२ ॥ कुमारेण ततो दृष्टः काष्ठमयः स तुरङ्गमो भन्नः । रुदती निजभार्या घनशोकविमूढतरचिचा ॥ १४३ ।। देवी भणति किं तवेदानी प्रकरोमि वाच्छित वत्स !| त भणति दारुतुरगं सजं पूज्ये द्रुतं कुरुष्व ॥ १४४ ॥ प्रगुणीकरोति तुरगं तं देवी दिव्यदेवशक्त्या । नूनं भचिन्तनीयं | देवानां शक्तिविस्फुरितम् ॥ १४५ ॥ तस्यागमनं कन्यागृहे दासीमुखेन ज्ञात्वा । कुपितो नृपः स्वसैन्यं प्रेषयति वेगेन हननार्थम् Jain Education in For Private Persone Use Only Jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy