________________
श्री वर्षमानदेशना।
उद्धास।
| तुह सुपुरिस ! रूवंतर-मावनो झत्ति दिट्ठोऽसि ॥ १३१ ॥ कामसरेणं महुणा, पमिजमाणस्स मज्झ देहस्स । तुह संगमसमाहं, विणा ण सरणं परं अत्थि ॥ १३२ ।। साहइ कुलझओ पर-इत्थीनिअमो वि व(वि)जए मज्झ । एअस्स व कुब्वे भंग पाणब्वएणावि ॥ १३३ ॥ सोऊणि वयणं से, विज्जाहरवल्लहा कुमारस्स । पुष्फममिमंतिऊणं, विजाए ठवइ सीसम्मि ॥ १३४ ।। तस्स प्पभावभो सो, विसाउ विव मुच्छियो कुमारिंदो । संजामो निम्मणको, असंनिपंचिंदिअसरिच्छो ॥१३शा उप्पाडिऊण तीए, सो खित्तो सायरम्मि कट्ठ व । घिद्धी ! निकरुणतण-महो ! महेलाण दुच्चरिश्र! ॥ १३६ ॥ निवडतो सो दिवो, जलदेवीए पहासमुदउ ब्व । पाणिपउमेहि महिमो, सामिप्रदत्तप्पसाउ ब्व ॥ १३७ ॥ तस्सणुभावाउ दुभं, गट्ठा कुमराउ पुष्फविजा सा । सत्थीहूमो कुमरो, खणेण उम्मीलिनक्खिजुभो ॥ १३८॥ तीए पुट्ठो कुमरो, तं वुत्तं कहेइ से
॥३३॥
॥ १३० ॥ अद्य मम वल्लभः स हठेन धृतो महाविपक्षेण । त्वं सुपुरुष ! रूपान्तरमापन्नो झटिति दृष्टोऽसि ।। १३१ ।। कामशरेणाधुना प्रमिद्यमानस्य मम देहस्य । तव सङ्गमसन्नाहं विना न शरणं परमस्ति ॥ १३२॥ कथयति कुलध्वजः परस्त्रीनियमोऽपि विद्यते मम । एतस्य नैव कुर्वे मङ्गं प्राणव्ययेनापि ॥ १३३ ॥ श्रुत्वेति वचनं तस्य विद्याधरवममा कुमारस्य । पुष्पमभिमन्त्र्य विद्यया स्थापयति शीर्षे ॥ १३४ ॥ तस्य प्रभावतः स विषादिव मूर्छितः कुमारेन्द्रः। संजातो निर्मनस्कोऽसंज्ञिपश्चेन्द्रियसदृशः ।। १३५ ॥ उत्पाट्य तया स चिप्तः सागरे काष्ठमिव । धिग्धिम् ! निष्करुणत्वमहो! महिलानां दुश्चरितम् ! ॥ १३६ ॥ निपतन् स दृष्टो जलदेव्या प्रभासमुदय इव | पाणिपद्माभ्यां गृहीतः स्वामिदत्तप्रसाद इव ॥ १३७ ॥ तस्या अनुभावात् द्रुतं नष्टा कुमारात् पुष्पविद्या
॥३३॥
Nininelibrary.org
Jain Education int
For Private Personel Use Only