SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ | मुक्खाभो ॥ १२३ ॥ पइखो सायरपडणं, पुख मंगो मन्झ दारुतुरयस्त । सन्वं दुहावहं मह, जावं पडिकुलदइवेण ॥१२४॥ दिम्मि पिअम्मि भए, भुत्वमवस्समनहा शेव । एवमभिग्गहाग्गं, गिन्हा सा पिम्ममरहम्मं ॥ १२॥ इत्तो कुलझो सो, निदामको तया व पिच्छेई । मइपिम्मकखगकलया-चलचूलिश्रमप्पणो दानं ॥ १२६ ॥ किं सिरिमंतीइ समा-हमा बलरासिणा वि मज्झ पिया ? । उम सिरिवइणा हरिमा ?, चिंतेइ मणम्मि इन कुमरो ॥ १२७ ॥ मह काइ खेअरपिा, समागया तत्थ गयणजाण । अइमच्छराण रूव-स्सिरि हस्तीच तक्कालं ॥ १२८ ॥ सो भणइ कासि ? कम्हा, इहागया? कत्थ वससि ? तं भद्दे !। तं सव्वं सवणजुभ-प्पमोअहेउं मणिज्जासु ॥ १२६ ।। सा मगाइ भद्द ! निसुणसु, वेअड्डे खेत्ररो मणी णाम । अह मम्हि पट्टदेवी, तस्साहं कणगमाल त्ति ॥ १३० ।। अज मह वलहो सो, हठेण धरियो महाविपक्खेण । नयमार्गस्थितमपि पातयति सुखात् ।। १२३ ॥ पत्युः सागरपतनं पुनर्भङ्गो मम दारुतुरगस्य । सर्व दुःखावहं मम जातं प्रतिकूलदेवेन ॥१२४ ॥ दृष्टे प्रिये मया भोक्तव्यमवश्यमन्यथा नैव । एवमभिप्रहमुमं गृह्णाति सा प्रेमभरहर्म्यम् ।। १२१ ॥ इतः कुलध्वजः स निद्रामुक्तस्वदा न पश्यति । अतिप्रेमकनककनकाचलचूलिकामात्मनो दयिताम् ॥ १२६ ॥ किं श्रीभ्रान्त्या समाहूता जज्ञराशिनापि मम प्रिया ? । उत श्रीपतिना हृता १ चिन्तयति मनसीति कुमारः॥ १२७ ॥ अथ काचित् खेचरप्रिया समागता तत्र गगनयानेन । भवाप्सरसा रूपश्रियं हरन्तीव तत्कालम् ।। १२८ । म भणति काप्रस? कस्मादिहागता ? कुत्र वससि । त्वं भद्रे!। तत्सर्व ब्रवणयुगप्रमोवहेतु भय ।। १२९ ॥ सा भणति भद्र ! निशृणु वैवान्ये खेचरो मसिनाम | अथाऽस्मि पट्टदेवी तस्याहं कनकमालति Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy