________________
वर्षमान
दशम उल्लास:।
देशना।
॥७९॥
पत्ता ॥८४॥ अह सागरचंदेणं, तकालं निवडिऊण तस्स रहे । बद्धो म समरविजो, मिउ व हरिणाहिवेणं च ।। ८५॥ तो भयभीओ सागर-चंदस्स पएसु निवडिऊण मिसं । खामेइ सावराह, मुक्को कुमरेण सो झत्ति ।। ८६॥ पच्छावे तम्मि
तया, कावि त्थी आगया भणइ कुमरं । भो कुमर ! कुसलवण-पुरे स्थि सिरिकमलचंदनिवो ॥ ८७॥ तस्सामरकंता * विव, रूवई मारिमा अमरकंता । जिणवयणमाविमप्पा, पुची सिं भुवणकंत चि ॥ ८८ ॥ कस्स वि मुहाउ तीए, तुज्झ |
गुणे सुणि भुवणकताए । एसा कया पइण्णा, सागरचंदो ममं भत्ता ॥ ८ ॥ अन्ने सम्वे पुरिसा, सहोअरा मह इमम्मि जम्मम्मि । एनं दढप्पइण्णं, पालंती चिट्ठए कना ॥१०॥अह अनया सुदंसण-राया रजं कुणेइ सेलपुरे । समरविजो रोषेण योध्धुं समुत्थितो मत्तव्याल इव ॥ ८३ ॥ युध्यमानयोस्तयोः परस्परं मत्तमदकल (हस्ती) इव भृशम् । जयलक्ष्मीश्चिन्तयति वृणोमि के ? संशयं प्राप्ता ॥८४॥ अथ सागरचन्द्रेण तत्कालं निपत्य तस्य रथे। बद्धश्च समरविजयो मृग इव हरिणाधिपेन च ।।८५॥ ततो भयभीतः सागरचन्द्रस्य पदयोर्निपत्य भृशम् । क्षामयति स्वापराध मुक्तः कुमारेण स झटिति ॥ ८६ ॥ प्रस्तावे तस्मिंस्तदा काऽपि स्त्री आगता भणति कुमारम् । भोः कुमार ! कुशलवर्धनपुरेऽस्ति श्रीकमलचन्द्रनृपः ।। ८७॥ तस्यामरकान्तेव रूपवती भार्याऽमरकान्ता । जिनवचनभावितात्मा पुत्री तयोर्भुवनकान्तेति ॥ ८८ ॥ कस्यापि मुखात्तया तव गुणान् श्रुत्वा भुवनकान्तया । एषा कृता प्रतिज्ञा सागरचन्द्रो मम भर्ता ॥ ८९ ॥ अन्ये सर्वे पुरुषाः सहोदरा ममास्मिन् जन्मनि । एतां दृढप्रतिज्ञां पालयन्ती
॥७९
Jain Education in
For Private Personal Use Only
Ww.jainelibrary.org