SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ मणुस्सं सहलं हविजा ॥९७॥ विमंसिऊणं इम सो पभाए, संतोसिऊयं सयले समग्गे । कुडंबमार गिहमारखिचो, जिम्मि पुचम्मि 'खिवेइ खिप्पं ॥ १८ ॥ स पोसहागारमशिंदणिजं, पमाजिऊणं कुससस्थरम्मि । ठिमो बहुत्वं पुण वीरधम्म, पवजिऊणं च जिथं सरंतो ।। ६६ ॥ कुण्ड सड्ढप्पडिमाउ सम्म, विसुद्धसद्धाइ पसंतचित्तो । नेओ अ सडप्पडिमाविमारो, सन्चो भाणंदचरित्तो ॥१०॥ कयम्मि सन्चप्पडिमा तवम्मि, नाऊण दे किरिश्राविहीणं । तो स सड्ढोऽणसणं गहिता, संलेहणं चेव जिणं सरंतो ॥ १.१॥ सब्बोवसग्गेहि समुझि सो, जिणिंदधम्मं वरिसाई वीसं । किच्चा तमो भावणमाविअप्पा, सरित्तु वीरं परमिद्विमंतं ॥ १०२ ॥ अइसुहजिबझासे वट्टमायो जिणायो, उपसमिप्रकसाओ मुक्कसानो ममो भ। इह चउपलियाऊ रम्मसोहम्मकप्पे, अरुणवरविमाणे सोऽवि जामो सुपब्बो ॥१.३॥ पुट्ठो जिमिंदो गणहारिणा मया कुटुम्बस्य धनादिकैः । करोमि श्राद्धप्रतिमातपश्चेत्ततो मानुष्यं सफलं भवेत् ॥ ७॥ विमृष्येति स प्रभाते संतोष्य स्वजनान् | समप्रान् । कुटुम्बमारं गृहभारक्षिप्तो ज्येष्ठे पुत्रे क्षिपति क्षिप्रम् ॥९८॥ स पौषधागारमनिन्दनीयं प्रमृज्य कुशस्त्रस्तरे । स्थितो यथोकं पुनरिधर्म प्रपद्य च जिनं स्मरन् ।। ९९ ।। करोति श्राद्धप्रतिमाः सम्यग्विशुद्धश्रद्धया प्रशान्तचित्तः । ज्ञेयश्च श्राद्धप्रतिमाविचारः सर्वश्वानन्दचरित्रतश्च ॥ १०॥ कृते सर्वप्रतिमातपसि ज्ञात्वा देहं क्रियाविहीनम् । ततः स श्राद्धोऽनशनं गृहीत्वा संलेखनां चैव FI जिनं स्मरन् ॥ १०१॥ सर्वोपसर्गः समुज्झितं स जिनेन्द्रधर्म वर्षाणि विंशतिम् । कृत्वा ततो भावनाभावितात्मा स्मृत्वा वीर * परमेष्ठिमन्त्रम् ॥ १०२ ॥ अतिशुभजिनध्याने वर्तमानो जिनाज्ञः, उपशामितकषायः मुक्तसादो मृतश्च । इह चतुःपक्ष्यायू रम्यसौधर्म Jan Education Intallonal For Private Personal Use Only www.iainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy