________________
भी
नवम उदासः।
बमान देशना।
सभो, साहे से भाविगई अणुत्तरं । चुनो सुहम्माउ अ नंदिसीपिमा, सुरोऽपवगं गमिही अकम्मो ॥१.४॥ भवे | विरचो जिणधम्मरत्तभो, जाओ सुहम्म पसमेह मावो । जंबू मुर्णिदो इच नंदिशीपिया-चरितमे सणिऊण संजयो ॥१०५॥ इन सिरिलच्छीसापर-सूरीसरसाहुविजयसीसेण । सुहवद्धणेण लिहिलं, चरिअं सिरिनंदिणिपिअस्स ॥१०६॥ श्रीममन्दिलगोत्रमण्डनमणिः श्रीराजमल्लाङ्गजा, श्रीमालान्वयभूपतिर्विजयते श्रीजावडेन्द्रः कृती। तस्याभ्यर्थनयैव साधविजयान्तेवासिना निर्मिते, ग्रन्थेऽस्मिनधिकार एष जयतात्पुण्यैकपाथोनिधिः ॥ १०७ ॥ ॥ इति श्रीवर्धमानदेशनायां पं० शुभवर्धनगणिप्रणीतायां नन्दिनीप्रियश्रावकप्रतिबोधो नाम
नवम उल्लासः समाप्तः ॥
॥७३॥
कल्पे, अरुणवरविमाने सोऽपि जातः सुपर्वा ॥ १०३ ॥ पृष्टो जिनेन्द्रो गणधारिणा ततः कथयति तस्य भाषिगतिमनुत्तगम् । च्युतः सौधर्माच नन्दिनीप्रियः सुरोऽपवर्ग गमिष्यत्यकर्मकः ।। १०४ भवे विरक्तो जिनधर्मरक्तो जातः सुधर्माणं प्रणमति भावतः । जम्बूर्मनीन्द्र इति नन्दिनीप्रिय चरित्रमेतच्छुत्वा संयतः ॥ १०५ ॥ इति श्रीलक्ष्मीसागरसूरीश्वरसाघुविजयशिध्येण । शुभवर्धनेन लिखितं चरितं श्रीनन्दिनीप्रियस्य ।। १०६ ॥
॥ इति नवम उल्लासः ॥
॥७३॥
Jan Education in
For Private BPersonal use Only
www.jainelibrary.org