SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ नवम उदासः वर्धमानदेशना। ॥७२॥ सुसिक्खं जिणरायमासिकं । खवित्तु कम्माई भवन्जिमाई, अयंतसुक्खं सिवसंपर्य गओ ॥ ११॥ काऊण रजं सुइरं नरिंदो भीमो नएणं समए सपुत्तं । रजे ठवित्ता पडिवज दिक्खं, कम्मक्खएणं पगमो अ मुक्खं ॥१२॥ जिणोवएसं सुणिऊण भावो पाणंदसड्डो विव जायवासणो । सम्मत्तरम्मं चित्र नंदिणीपिया, गिहत्थधम्म पडिवजए सया ॥६३ ।। संपुच्छिऊणं पसिणे अणेगे, नाऊण जीवाइविभारसारं । सं जीविध सो सहलं मुणंतो, वंदित्तु वीरं सगिहम्मि पत्तो ।। ९४ ॥ जिणेण जाईमरणाहिवाहि-जराविमुक्केण को विहारो । जिणुत्तधम्म पकुणेइ सम्म, सभारिनो सो सकुडंबनो अशा चउद्दसेवं वरिसा गया से, सम्म कुणंतस्स जिविंदधम्म । दोसाइ अग्गेमणवच्छरस्स, मज्झम्मि जाया इस चित्तचिंता ।। ६६ ॥ चिंता कया एव च कालं, मए कुडंबम्स घणाइएहिं । कुबेमि सड्ढप्पडिमातवं चे, तमो ततः पिता ददाति श्रिया सज्जम् ॥ ९॥ स्वयं गृहीत्वा हरिवाहनो नृपो दीक्षां सुशिक्षां जिनराजभाषिताम् । क्षपयित्वा कर्माणि भवार्जितान्यनन्तसौख्यां शिवसंपदं गतः ॥ ९१ ॥ कृत्वा राज्यं सुचिरं नरेन्द्रो भीमो नयेन समये स्वपुत्रम् । राज्ये स्थापयित्वा प्रतिपद्य दीक्षां कर्मक्षयेण प्रगतश्च मोक्षम् ॥ ९२ ॥ जिनोपदेशं श्रुत्वा भावत आनन्दश्राद्ध इव जातवासनः । सम्यक्त्वरम्यमेव नन्दिनीप्रियो गृहस्थधर्म प्रतिपद्यते सदा ॥ १३ ॥ संपृच्छय प्रभाननेकान् ज्ञात्वा जीवादिविचारसारम् । स्वं जीवितं स सफलं जानन् वन्दित्वा वीरं स्वगृहे प्राप्तः ॥ ९४ ॥ जिनेन जातिमरणाधिव्याधिजराविमुक्तेन कृतो विहारः । जिनोक्तधर्म प्रकरोति सम्यक् सभार्यः स सकुटुम्बकश्च ॥९५॥ चतुर्दशैवं वर्षाणि | गतानि तस्य सम्यकुर्वतो जिनेन्द्रधर्मम् । दोषायामप्रेतनवत्सरस्य मध्ये जातेति चित्तचिंता ॥६६॥ चिन्ता कृतैतावन्तं च कालं ॥७२॥ Jain Education the For Paes Personal use only
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy