SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ वर्धमान देशना दशम उल्लास ॥७४॥ आलस अनुप्पी अह वद्धमाणसामी, समागओ समणसमणिपरिभरियो । देवेहिं पाडिहेरं, विणिम्मिश्र समवसरणाई ॥ ८॥ जिनसत्तुनिवप्पमुहा, नायरलोआ गया समोसरणे । वीरजिणवंदणत्यं, महामहेणं महिड्डीए ॥९॥ तेअलिपिमा जिणिंद,सोऊण समागयं पहट्ठमणो। गंतूण समोसरणे, नंतूण निसमभो पुरभो ॥१०॥ तिरिनरसुरसाहारण-भासाए विगयरागदोसाए । सिरिवद्धमाणसामी, धम्मुवएसं उवइसेह॥ ११॥ भो भो महाणुमावा!, दुलई लहिऊण माणुसं जम्मं । मा कुणह कुगइजुवई-लीलालस्सं च आलस्सं ॥ १२॥ सुलह इहलोभसुह, सग्गसुहाणं च संपया मुलहा। दुलहो जिणप्पणीमो, एगंतसुहावहो धम्मो ॥ १३ ॥ धम्मेण कुलुप्पत्ती, धम्मेणं दिव्वरूवसंपत्ती। धम्मेण फरह किची, धम्मेणमणुत्तरा सची | ॥ १४ ॥ तम्हा पमायचाय, काऊण सुहाण साहणं परमं । भो ! इह करेह भन्या 1, सम्मं धम्मं पयत्तेणं ॥ १५ ॥ तस्स समृदयः । स धन्यो नृपमान्यः कृतपुण्यो भुनक्ति भोगान् ॥ ७॥अथ वर्षमानस्वामी समागतः भ्रमणश्रमणीपरिकरितः । देवैः प्रातिहार्य विनिर्मितं समवसरणादि ॥८॥ जितशत्रुनृपप्रमुखा नागरनोका गताः समवसरणे। वीरजिनवन्दनार्थ महामहेन महा ॥९॥ तेतलीपिता जिनेन्द्र श्रुत्वा समागतं प्रष्टमनाः । गत्वा समवसरणे नत्वा निषण्णः पुरतः ॥१०॥ तिर्यगूनरसुरसाधारणभाषया विगतरागद्वेषया । श्रीवर्धमानस्वामी धर्मोपदेशमुपदिशति ॥ ११ ॥ भो भो महानुभावाः ! दुर्लभं जब्या मानुषं जन्म । मा कुरुत कुगतियुवतिनीलालास्यं चालस्यम् ॥ १२ ॥ सुलभमिहलोकसुखं स्वर्गसुखानां च सम्पत् सुलभा । दुर्लभो जिनप्रणीत एकान्तसुखावहो धर्मः ॥१३॥ धर्मेण कुलोत्पत्तिधर्मेण दिव्यरूपसंपत्तिः । धर्मेण स्फुरति कीर्तिधर्मेणानुत्तरा शक्तिः ॥१४॥ वस्मात्प्रमादत्यागं कृत्वा सुखानां साधनं परमम् | भो ! इह कुरुत मव्याः! सम्यग्धर्म प्रयत्लेन ॥ १५॥ तस्य निदानं ज्ञानं ज्ञात्वा परमं । भो . 1 रह करेह भव्यम्मेण कर किसा, दुलदो जिगण वर्धमानस्वामी समवसर Jain Education For Private Personel Use Only inlibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy