SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ (निभाणं नाणं, नाऊणं निमणम्मि भो भव्वा ! । सव्वपयत्तेणं चित्र, दढायरं कुणह तत्थेव ॥ १६ ॥ नाणेण पुण्णपावं, खजाखजं च पिजापिजं च । इहलोमं परलोभ, जाणिजह सग्गमुक्खाई ॥ १७ ॥ अवहरइ कुगइदुक्खं, सिवसुक्खं कुणइ भविप्रलोभाणं । नाणं सव्वगुणाणं, ठाणं समणे समाणेह ॥ १८॥ नाणेण महंतीओ, विविहाओ प्रावयाउ सब्बामो । सागरचंदु ब्व धुवं, हुँति जए संपयानो भ॥ १६ ॥ तेअलिपिमा पजपइ, को सागरचंदभो इहं भणियो। नाणेणमावयाओ, जायाओ संपयानो से ॥ २० ॥ सामी भणेह तेभलि-सुम! निसुणेसु मद्द ! सावहाणमणो। सागरचंदचरितं, अच्छरयकारयं चेव ॥ २१ ॥ इह भरहे मलयपुरे, राया निवसेहरो अमिअचंदो । साहुजणअमिअचंदो, निमभुमजिप्रसवरिउविंदो ॥ २२॥ नामेणं निजमनसि भो भव्याः !। सर्वप्रयत्नेनैव दृढादरं कुरुत तत्रैव ॥ १६ ॥ ज्ञानेन पुण्यपापं खाद्याखाद्यं च पेयापेयं च । इहलोकं परलोकं ज्ञायते स्वर्गमोक्षादि ॥ १७॥ अपहरति कुगतिदुःखं शिवसौख्यं करोति भविकलोकानाम् । ज्ञानं सर्वगुणानां स्थानं स्वमनसि समानय ॥ १८॥ ज्ञानेन महत्यो विविधा आपदः सर्वाः । सागरचन्द्रस्येव ध्रुवं भवन्ति जगात संपदश्च ॥ १६ ॥ तेतलीपिता प्रजल्पति कः सागरचन्द्र इह भणितः । ज्ञानेनापदो जाताः संपदस्तस्य ॥ २० ॥ स्वामी भणति तेतलीसुत ! निशृणु भद्र ! सावधानमनाः । सागरचन्द्रचरित्रमाश्चर्यकारकं चैव ॥ २१ ॥ इह भरते मलयपुरे राजा नृपशेखरोऽमितचन्द्रः। साधुजनामृतचन्द्रो निजभुजजितसर्वरिपुवृन्दः ॥ २२ ॥ नाना चन्द्रकला Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy