________________
अथाष्टम उल्लासः
गाहावइमहसयग-सावगचरिमं अहाणुपुब्बीए । साहेइ मुहम्मसामी, जंबूपुरमो जहन्भूमं ॥१॥ इह भरहमहावासे, सयलसुरावाससरिसमावासं । रायगिहं रायगिह, रायगिहं पुरवरं अस्थि ॥२॥ गुणगणरयणसमेभं, गुणसिलयं शाम चेइ तत्थ । जिणमचो भइदिचो, महराया सेणियो अस्थि ॥३॥ महसयगो महसयगो, महसयगो पाम गिहवई तत्थ । सयलजहाशं मनो, धन्नो गुणरयणसंपुण्णो ॥४॥ वायववसायभूमी-गया सकंसट्ठकणगकोडीयो । पत्तेमं तस्स गिहे, पुणोवि अड गोउला अस्थि ॥५॥ सोहग्गमंजरीश्रो, रूपसिरीजिअअसेसममरीभो । रेवइपामुक्खामो, तेरस भजाउ से अस्थि ॥६॥ अट्ठ सकंसट्ठावय-कोडीयो पिउघराउ आणीमा । मजाइ रेवईए, तहेव अड गोउला अस्थि ॥ ७॥सेसाणं भजाणं, दुवाल
गाथापतिमहाशतकश्रावकचरितं यथानुपूर्ध्या । कथयति सुधर्मस्वामी जम्बूपुरतो यथाभूतम् ॥ १॥ इह भरतमहावर्षे सकलसुरावाससदृशावासम् । राजगृहं रावगृहं राजगृहं पुरवरमस्ति ॥ २॥ गुणगणरत्नसमेतं गुणशीलं नाम चैत्यं तत्र । जिनभक्तोऽतिदीप्तो महाराजः श्रेणिकोऽस्ति ॥ ३ ॥ महाशयो महाशतको महाशतको नाम गृहपतिस्तत्र । सकलजनानां मान्यो धन्यो गुणरत्नसंपूर्णः ॥ ४ ॥ व्याजव्यवसायभूमिगताः सकांस्याष्टकनककोट्यः । प्रत्येकं तस्य गृहे पुनरप्यष्ट गोकुलानि सन्ति ॥ ५॥ सौभाग्यमञ्जर्यो रूपश्रीजिताशेषामर्यः । रेवतीप्रमुखात्रयोदश भार्यास्तस्य सन्ति ॥ ६॥ अष्ट सकांस्याष्टापदकोट्यः पितृगृहादानीताः।
१“सग्गपुरीव समाणं " इत्ति प्रत्य० २ " तस्स पुरम्मि समिद्धो" इति प्रत्य.
For Private
Persone Use Only
Mainelibrary.org