SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्री | वर्धमान देशना । अष्टम उतासः। ॥५४॥ सण्हं पि पिउघराणीया । इकिकमकोडी, इकिकं गोउलं अस्थि ॥ ८॥ इचाइबहुविहाओ, इड्डीमो से घरंगखे विउला । तेरसभजाहि समं, सो मुंजा विविहमुक्खाई ।। ६ ।। अह एगया सुरासुर-कोडीसेविजमाणपयकमलो । अट्ठमहपाडिहेरस्सिरीजुमओ अइसयसमिद्धो ॥१०॥ सेमवरचामरेहि, वीइजंतो पवित्तछत्ततिओ। दिपंतधम्मचक्को, सिरिवीरजिणो समोसरिओ ॥११॥॥युग्मम् ॥ हयगयरहसुहडाणं, सेणाहिमसंखयाहि परिपरिमो। घणवज्जमाणवजा-उज्जमहाघोसमरिभजो ॥ १२ ॥ छत्तेण पवित्तेणं, धरिजमाणेण अहिमसस्सिरिओ । वीरपयवंदणत्थं, जाइ तहिं सेणिमो राया ॥१३॥ युग्मम् ॥ तं तं दणं, महया इड्डीइ कोवि इनरो। जय विजय ति गिराए, महसयगं साहए एवं ॥१४॥ भज इहुजासाबणे, समुसरिमो अजउत्स वीरजियो । महया महेण सोणम-राया से वंदिउं जाइ ॥ १५॥ तं तिजयपूअणिजं, अट्टमहाभाया रेवत्यास्तथैवाष्ट गोकुलानि सन्ति ।। ७ ।। शेषाणां भार्याणां द्वादशानामपि पितृगृहादानीता । एकैकहेमकोटी एकैकं गोलमस्ति ॥ ८॥ इत्यादिबहुविधा द्धयस्तस्य गृहाङ्गणे विपुलाः । त्रयोदशभार्याभिः समं स भुनकि विविधसुखानि ॥ ९॥ श्रथैकदा सुरासुरकोटीसेव्यमानपादकमलः अष्टमहाप्रातिहार्यश्रीयुतोऽतिशयसमृद्धः ॥ १०॥ श्वेतवरचामरैर्वीज्यमानः पवित्रच्छत्रत्रिकः । दीप्यधर्मचक्रः श्रीवीरजिनः समवसृतः ॥ ११॥ हयगजरथसुभटानां सेनाभिरसंख्याताभिः परिकरितः । घनवाद्यमानवाद्यातोचमहाघोषभुत्तजगत् ॥ १२॥ छत्रेण पवित्रेण घ्रियमाणेनाधिकसश्रीकः । वीरपादवन्दनार्थ याति तत्र मेणिको राजा ॥१३॥ तं यान्तं दृष्ट्वा महत्या भया कोऽपीष्टनरः । जय विजयेति गिरा महाशतकं कथयत्येवम् ॥ १४॥ अोहोचानवने समवस्त पार्यपुत्र ! वीरजिनः । महता महेन श्रेणिकराजस्तं वन्दितुं याति ॥ १५॥ तं त्रिजगत्पूजनीयमष्टमहाप्राविहार्यप्रतिपूर्णम् । सफलं कुरु क्षिप्रं ॥५४॥ Jain Education Inter For Private Personal Use Only Einlibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy