SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ | पाडिहेरपडिपुण्णं । सहलं करेहि खिप्पं, वीर नमिऊण निजम्मं ॥ १६ ॥ तं सोऊणं हट्ठो, तुट्ठो मो गिहबई महासयगो। सव्वंमभूससंबर-माई सि समप्पए निमयं ॥ १७ ॥ काऊण सो सिणाणं, कयकोउममंगलो अबलिकम्मं । अप्पमहग्धा| हरणा-लंकिकाओ तो खिप्पं ॥ १८ ॥ तेरसदिब्बसुहासण-निसनमजाहि संजुमो चेव । अइगुरुमजायचडिभो, बहुपुरिससहस्सपरिपरिभो ॥ १६ ॥ वीइजमाणचामर-जुमओ सकोरिटदाममल्लेणं । छत्तेण सस्सिरीमो, महसयगो जाइ समुसरणे ॥ २०॥ नमिऊण बद्धमाणं, तिपयाहिणपुव्वमेव जहठाणं। उवविट्ठो पुरमो सिर-विरहकरकमलवरमउडो॥ २१॥ ततो तिहुअणसामी, कामिअफलपूरणिककप्पतरू । सो श्रमिअसाविणीए, वाणीए देह उवएसं ॥२२॥ संजोया सविओगया सविवया सव्वा भवे संपया, मोना रोमजुमा धणं सनिहणं सुक्खं सदुक्खं सया। भव्वं जुन्वययं जराइसहिअं वीरं नत्वा निजजन्म ॥ १६ ॥ तच्छ्रुत्वा हृष्टस्तुष्टः स गृहपतिर्महाशतकः । सर्वाङ्गभूषणाम्बरादि तस्य समर्पयति निजकम् ॥१७॥ कृत्वा स स्नानं कृतकौतुकमङ्गलश्च बक्षिकर्म । अल्पमहर्घाभरणालङ्कृतकायस्ततः क्षिप्रम् ॥ १८ ॥ त्रयोदशदिन्यसुखासननिषण्णभार्याभिः संयुतश्चैव । अतिगुरुकयानचटितो बहुपुरुषसहस्रपरिकरितः ॥ १९ ॥ वीज्यमानचामरयुतः सकोरण्टवाममाल्येन । छत्रेण सीको महाशतको याति समवसरणे ॥ २०॥ नत्वा वर्धमानं त्रिप्रदक्षिणापूर्वमेव यथास्थानम् । उपविष्टः पुरतः शिरोविरचितकरकमक्षवरमुकुटः ॥ २१ ॥ ततत्रिभुवनस्वामी कामितफलपूरणैककल्पतरुः । सोऽमृतस्राविण्या वाण्या ददात्युपदेशम् ॥२२॥ संयोगाः सवियोगाः सविपदः सर्वा मवे संपदो, भोगा रोगयुता धनं समिधनं सुखं सदुःखं सदा । भव्यं यौवनकं जरादिसहित १० Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy