SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्री वर्षमान देशना । ॥ ५३ ॥ *********** Mail Jain Education Inte त्रिभिर्विशेषकम् ।। पुट्ठो जिखिँदो सिरिगोश्रमेणं, सद्दालपुत्तस्स गई कद्देइ । चुभो स सग्गाउ विदेहवासे, लहिस्सई मुक्खमयांतसुक्ख ॥। १८२ ॥ सद्दालपुचस्स चरिचमेत्र्यं, सोऊण संवेगतरंगिअप्पा | मचीह जंबू मुणिविंदचंदो, वंदेह तं असुहम्मसामिं ॥ १८४ ॥ इ सिरिलच्छीसायर - सूरीसरसाहुविजयसीसेण । सुहवद्धयेण लिहित्रं, चरित्रं सद्दालपुचस्स ॥ १८५ ॥ श्रीम मन्दिलगोत्रमण्डनमणिः श्रीराजमन्नाङ्गजः, श्रीमालान्वयभूपतिर्विजयते श्रीजावडेन्द्रः कृती । तस्याभ्यर्थनयैव साधुविजयान्तेवासिना निर्मिते, ग्रन्येऽस्मि अधिकार एष जयतात्पुण्यैकपाथोनिधिः || १८६ ॥ ॥ इति श्रीवर्धमानदेशनायां पं० शुभवर्धनगणिप्रणीतायां सद्दालपुत्रप्रतिबोधो नाम सप्तम उल्लासः ॥ ७ वरे विमाने मृत्वा ततः । जातः सुरश्चतुःपस्यायुः स महर्द्धिकः पुण्यफलोपपेतः ।। १८२ ॥ पृष्ठो जिनेन्द्रः श्रीगौतमेन सद्दालपुत्रस्य गर्ति कथयति । च्युतः स स्वर्गाद्विदेहवर्षे लप्स्यते मोक्षमनन्तसौख्यम् ॥ १८३ ॥ सद्दालपुत्रस्य चरित्रमेतत् श्रुत्वा संवेगतरङ्गिवात्मा । मक्त्या जम्बूर्मुनिवृन्दचन्द्रो वन्दते तमार्यसुधर्मस्वामिनम् ॥ १८४ ॥ इति श्रीलक्ष्मीसागरसूरीश्वरसाधुविजयशिष्येण । शुभवर्धनेन लिखितं चरितं सद्दालपुत्रस्य ॥ १८९ ॥ ॥ इति सप्तम उल्लासः ॥ For Private & Personal Use Only *++******++******+******+34 सक्षम उमासः । ॥ ५३ ॥ jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy