SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Jain Education International | तेण निअं सरूवं, तीसे समग्र्ग जहभूममेयं । भरोह सी नाह । तुहोवसग्गं, देवो समग्गं कुणए अ कोई || १७६ ॥ तुह त्थि पूचा मुद्दसिजचा, चचारि दिया निश्रवासगेहे । तभो तुमं खंडि पोसहाई, भावाउ आलोभसु पावमे ।। १७७ ॥ तह चिकाऊ सभारिश्राए, इमं च वार्य गुरुसंनिगाले । काऊख मिच्छा तह दुक्कडं सो, आलोभए तं निपावकम्मं ॥ १७८ ॥ पच्छा बहुतांउ विहीउ सेसं, कुबेर सव्वं पडिमातवं सो । सम्मतरम्मो वरिसाई वीसं, कथ्यो म तेयं जियवीरवम्मो ॥ १७९ ॥ स काले निपानकम्मे, सम्मं समालोइभ सुद्धभावो । खमावद्दत्ता जयजीवरासिं, काऊ मिच्छा तह दुकडं च ॥ १८० ॥ आहारचायं चउगमासं, काउं नकारपर कहंतो । वीरं सरंतो सुहझायमग्ग- लग्गो समग्गुज्झिमसंगरंगो ॥ १८१ ॥ सोहम्मकप्पे अरुणप्पहम्म, वरे विमाणे मरिऊण तत्तो । जाओ खुरो चउपलिभाउओ सो, महडिओ पुण्णफलोववेभो ॥ १८२ ॥ कबिंतं तेन निजं स्वरूपं तस्याः सममं यथाभूतमेतत् । भवति सा नाथ ! तवोपसर्गं देवः सममं करोति च कोऽपिं ॥ १७६ ॥ तब सन्ति पुत्राः सुखशय्या सुप्ताश्चत्वारो दीप्ता निजवासगेहे । ततस्त्वं खण्डितपौषधादि भावादालोचय पापमेतत् ॥ १७७ ॥ तथेति कृत्वा स्वभार्याया इमां च वाचं गुरुसन्निकाशे । कृत्वा मिथ्या तथा दुष्कृतं स आलोचयति तंनिजपापकर्म ॥ १७८ ॥ पञ्चाद्यथोछेन विधिना शेषं करोति सर्व प्रतिमातपः सः । सम्बत्तयरम्यो वर्षाणि विंशर्ति कृतश्च तेन जिनवीरधर्मः ॥ १७९ ।। स प्रान्तकाले निजपापकर्माणि सम्यक् समालोच्य शुद्धभावः । क्षमयित्वा जगज्जीवराशिं कृत्वा मिथ्या तथा दुष्कृतं च ॥ १८० ॥ आहारत्यागं शुकमा कृत्या नमस्कारपदानि कथयन् । वीरं स्मरन् शुभध्यानमार्गलग्नः सम्यगुज्झितसङ्गरङ्गः ॥ १८९ ॥ सौधर्मकल्पेऽरुणप्रभे 1 For Private & Personal Use Only ******************** www.jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy