________________
सप्तम
वर्धमान देशना ।
॥५२॥
दुक्खलक्ख, सदालपुत्ता ! सुइर लहेही ॥१६६॥ सुरेण एवं कहिएऽवि धम्म-ज्झाणाउ मट्टो ण हु सोवि सड्ढो । तमोऽवि बीमं तमं च वारं, साहेइ जाहे तिम्रसो पुखोऽवि ॥ १७ ॥ सद्दालपुत्तो हिअयम्मि एमं, चितेइ चिंतामरिमो भयंतो। भयोग पावेण विणासिऊणं, सुए सि लित्तो रूहिरामिसेहिं ।। १७१ ।। धम्माइको सहयारिणिं में, गेहस्स सम्बस्स य मेढिभू । मारेउमिच्छेइ अग्मिमि, एसो दुरप्पा बुरिसो इमाथि ॥१७२।। हसिसई चे मह अग्गिमित्तं, पिभं भगजो पुरिसो भएसो । तया रया महपावकम्म-करं नरं तं चिन निग्गहिस्सं ॥ १७३॥ विमंसिऊणं इन जाव सोऽवि, पचाविमो तस्स य निग्गहत्यं । तडि ब सो उप्पाडऊण खिप्पं, गमो सुपब्वो गवणंगणम्मि ॥ १७४ ॥ कोलाहलं सो पागेइ गाढ-सहेण खंभम्मि ठिमो विलक्खो । साहेइ मजा कहमउत्त!, कोलाहलं एरिसमायरेई । ॥ १७५ ॥ पसाहिभं दहें सिम्पामि ते मांसमोहितैः ॥१६८॥ दुःखाऽर्ण कीर्णे घनार्तध्यानमहार्णवे पतितो दुरन्ते । पश्चात्त्वं दुर्गतिदुःखलक्षं सहामपुत्र ! | सुचिरं लप्स्यसे ॥ १६९॥ सुरेणैवं कथितेऽपि धर्मध्यानाद्धष्टो न हि सोऽपि श्राद्धः । ततोऽपि द्वितीय तृतीयं च वारं कथयति यदा त्रिदशः पुनरपि ॥ १७० ॥ सदालपुत्रो हृदये एतचिन्तयति चिन्ताभृतो भयान्तः । अनेन पापेन विनाश्य सुतान् तेषां लिप्तो रुधिरामिषैः ॥ १७१।। धर्मादिकार्ये सहचारिणी मे गैहस्य सर्वस्य च मेढीभूताम् । मारयितुमिच्छति चाग्निमित्रामेष दुरात्मा पुरुष इदानीम् ॥ १७२ ॥ हनिष्यति चेन्ममाग्निमित्रां प्रियामनार्यः पुरुषश्चैषः । तदा रयादई महापापकर्मकरं नरं चैव निग्रहीष्यामि ॥ १७३ ॥ विमृश्येति यावत्सोऽपि प्रधावितस्तस्य च निग्रहार्यम् । तडिदिव स उत्पत्य क्षिप्रं गतः सुपर्वा गगनालणे ॥ १७४ ॥ कोलाइ स प्रकरोति गाडशब्देन स्तम्मे स्थितो विलक्षः कथयति भार्या कथमार्यपुत्र ! कोलाहलमीहशमांचरति (सि) ॥ १७५ ॥
॥५२॥
+4
Jan Education Intallonal
For Private Personal Use Only
www.jainelibrary.org