SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte **********+++++++** लहिस्सही दुग्गइदुक्खलक्खं ॥ १६२ ॥ कण्णम्मि संतच तरूवमं सो, सोऊय एवं वयणं असत्थं । सद्दालपुचो चुलिबीपिउ ब्व, झायाउ भट्ठो ख हु मंदरु व्व ॥ १६३ ॥ धम्मे दढं तं मुणिऊणमचो, हणेइ जिङ्कं सुश्रमाणिऊणं । मंसस्स खुले नवहा विहाय, तेच लिंप से अ देहं ॥ १६४ ॥ तं दूसहं वेश्रणमायतं, सो पासिभाणं तिश्रसं सरोसं । नो चैव रुट्ठो जिधम्मभट्ठो, शाह झाणं परमप्पहायां ।। १६५ ।। पुन्युत्तवत्तं तिम्रसो कहिचा, सुभं च बीअं तइअं चउत्थं । दंतू तं चैव महोबसणं, कुणि धम्माउ न चैव भट्टो ।। १६६ ।। पुणोऽवि देवो कृवियो कहेइ, वयाइ धम्मं च समुज्झिऊणं । गुंजेसु संसारसुहं समग्गं, सहालपुत्ता ! वयणाउ मज्झ ॥ १६७ ॥ तुहऽमहा बल्लहमग्गिमितं, हंतु काउं नवमंससूले । कडाइयम्मी पचिऊण देहं लिपेमि ते मंसयलोहिएहिं ॥ १६८ ॥ दुहष्णकिण्णे घणभट्टझाण - महण्णवम्मी पडिश्रो दुरंते । पच्छा तुमं दुग्गह तनार्थयामि लिंपामि तवैव देहम् । ततस्त्वमार्तवशार्तचिसो लप्स्यसे दुर्गतिदुःखलक्षम् ॥ १६२ ॥ कर्णे संतप्तत्रपूपमं स श्रुत्वेतद्वचनमशस्तम् । सद्दालपुत्र चुलिनीपितेव ध्यानाद्धष्टो न हि मन्दर इव ॥ १६३ ॥ धर्मे दृढं तं ज्ञात्वा ऽमर्त्यो इन्ति ज्येष्ठं सुतमानीय । मांसस्य शूलान् नवधा विधाय तेनाऽर्चयति लिम्पति तस्य च देहम् ॥ १६४ ॥ तां दुःसहां बेदनामाचरन्तं स दृष्ट्वा त्रिदशं सरोषम् । नो चैव रुष्टो जिनधर्मभ्रष्टो ध्यायति ध्यानं परमप्रधानम् ॥ १६५ ॥ पूर्वोक्तवार्त्ता त्रिदशः कथयित्वा सुतं च द्वितीयं तृतीयं चतुर्थम् । हत्वा तं चैव महोपसर्गं कुर्यात् धर्मान्न चैव भ्रष्टः ॥ १६६ ॥ पुनरपि देवः कुपितः कथयति व्रतानि धर्म च समुज्ज्य । भूदिग्ध संसारसुखं समयं सद्दालपुत्र ! वचनान्मम ॥ १६७ ॥ तवान्यथा वनमामग्निमित्रां हत्वा कृत्वा नवमांसशूलान् । कटाहके पक्त्वा For Private & Personal Use Only ***+3+++193+**+******+* jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy