________________
सप्तम
श्री वर्षमान देशना।
Jउवासंग
कुडंवभारं निभजिटुपुत्ते, दाऊण सडप्पडिमाउ कुब्वे । विचिंतिऊ सयलो कुडंब-भारो पए तेण सुए निहत्तो ॥ १५६ ॥ सो दन्मसंथारपसंठिमो तमो, पमजिए पोसहमंदिरे सयं । पवज सम्बाई वयाइँ भावमो, विहीइ सङ्कप्पडिमाउ कुब्बए ॥ १७ ॥ अहमया से पडिमाठिपस्स, खासग्गविनत्यविलोमणस्स । किवाणहत्थो पयडो सरोसो, जामो सुरो कोऽवि पुरो म तस्स ॥ १५८ ॥ सहालपुत्तं पडिमापसत्तं, साहेइ तं सोऽवि सुरो सरोसो। सग्गापवग्माण सुहं समीह-मायो कह कट्ठमिणं कुणेसि ? ॥ १६ ॥ सम्मत्तसीलन्वयकाउसग्ग-तवाइ मुचूण तुमं सुसड्ड! । मुंजाहि भोए विविहे असंख-सुक्खे समक्खं मह मनहा उ॥१६० ॥ गिहंगणामो इह माणिऊणं, हंतूण जिहँ सुभमग्गमो ते । काऊण खिप्पं नवमंससूले, तमो पचित्ता य कडायम्मि ॥ १६१ ॥ तेणेव मंसेण य लोहिएण, अचेमि लिंपेमि तुरेव देहं । तत्तो तुम भट्टवसङ्कचित्तो मध्यरात्रे ॥१५॥ कुटुम्बमारं निजज्येष्ठपुत्रे दत्त्वा श्राद्धप्रतिमाः कुर्वे । (इति) विचिन्त्य सकलः कुटुम्बमारः प्रगे तेन सुते निघत्ता ॥१५६॥ स दर्भसंस्तारकसंस्थितस्ततः प्रमार्जिते पौषधमन्दिरे स्वयम् । प्रपद्य सर्वाणि व्रतानि भावतो विधिना श्राद्धप्रतिमाः कुरुते ॥ १५७ ।। अथान्यदा तस्य प्रतिमास्थितस्य नासाप्रविन्यस्तविलोचनस्य । कपाणहस्तः प्रकटः सरोषो जातः सुरः कोऽपि पुरश्च तस्य ॥१५८ ॥ सदालपुत्रं प्रतिमाप्रसक्तं कथयति तं सोऽपि सुरः सरोषः । स्वर्गापवर्गयोः सुखं समीहमानः कथं कष्टमिदं करोषि ? ॥१५९॥ सम्यक्त्वशीलब्रतकायोत्सर्गतपादि मुक्त्वा त्वं सुश्राद्ध ! भुग्धि भोगान् विविधानसंख्यसुखान् समझ ममान्यथा तु ॥१६॥ गृहागणादिहानीय हत्वा ज्येष्ठ सुतमप्रतस्ते । कृत्वा क्षिप्रं नवमांसशूलांस्ततः पक्त्वा च कटाहके ॥ १६१ ॥ तेनैव मांसेन च लोहि
॥ ५१
Jain Education
For Private Personal Use Only
aww.jainelibrary.org