________________
इमासेंसपपत्थसस्थो । तेणेव धम्मायरिएण सद्धि, तीरेमि यो काउमहं विवायं ॥ १४४ ॥ लीलागइंजं कलहंसवालो, कुखा | वरामोस बगो कई त । जहा पयासेइ अयं दिणिदों, तहा पयासह कहं पईवो १ ॥१५० ॥ सोऊण तं मंखलिपुत्तवायं, साइ सदालसुमो सुसड्डो । सबं गुणुविचणथं कुखसिा वीरस्स तं जेण य वणवेसि ।। १५१ ॥ तचों तुम मंखलिपुच! पीढ-संथारसिञ्जासणमाइएहि । निमंतएऽहं नहु यम्मकम्म-तयोगुणत्यं तुह तोसतहो ॥ १५२ ॥ संथारसिजाफलयासणाई, तस्सावहिं गहिऊण तचो । मोसालमो तत्थ डिमो सुत्रुचि-हेजहि सद्दालसुभं कोई ।। १५३ ॥ परं बहुचाउ न सो | जिणिंद-मयाउ भट्ठो वयणाउ तस्स । पच्छा य सोतं जिणधम्मरतं, नाऊणमनत्य ममो तमो अ॥१५॥ सदालपुत्तस्स
य वीरमासिर्भ, धम्म कुणंतस्स गया चउद्दसं । संक्च्छरा पंचदसस्स अंतरे, जाया य चिंता इन मज्झरचए ॥ १५५ ॥ पृच्छति वत् कथायितुं कदापि तत्र न शक्नोम्यहं वराका ॥१४८॥ वीरस्वतः केवलज्ञानभानुरुयोतिताशेषपदार्थसार्थः । तेनैव धर्माचायण साधं शक्नोमि नो कर्तुमहं विवादम् ।। १४९ ॥ लीलागतिं यां कलहंसवालः कुर्याद्वराकः स बकः कथं ताम् । यथा प्रकाशयीत जगदिमन्द्रस्तथा प्रकाशयति कथं प्रदीपः ॥१५॥ श्रुत्वा तन्मखलिपुत्रवाचं कथयति सद्दालसुतः सुभावः । सत्यं गुणोकीर्वनकं करोषि वीरस्य त्वं तेन च वर्णयसि ।। १५१।। ततस्त्वां मखलिपुत्र ! पीठसंस्तारशय्यासनादिमिः । निमन्त्रयेऽहं न हि
धर्मकर्मतमोगुणाय तब तोषतुष्टः ॥ १५२॥ संस्तारशय्याफलकासनानि तस्यापणेभ्यो गृहीत्वा ततः । गोशालकस्तत्र स्थितः सुयु. Pमिमि सालसुर्व कथयति ॥ १३॥ परं यबोचीन से जिनेन्द्रमतात् भ्रष्टो वचनात्तस्य । पश्चाच स जिनधर्मरकं ज्ञात्वाऽ. ||
५|| सातपुत्रस्य वीरमार्पित धर्म कुर्वतो गताश्चतुर्दश । संवत्सराः पञ्चदशस्यान्तरे जाता च चिन्तेति
Jain Education International
For Private Personel Use Only
www.iainelibrary.org