SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ सप्तम वर्धमानमालय मखास उदासा। देशना। असं मवाभो, तो महाचम्मकही जिखों सो ॥ १४२ ॥ सुधा गुणुकित्तणमेरिसं सो, सदालपुचो तिसलासुभस्स । गोसालयं मंखलिपुत्तमेश्र, पसाहर हड्डमणो मधु ॥ १३ ॥ गोसालया! अच्छह सव्वसत्थ-विसारया । सम्बकलासमेमा। विभक्खा ! पंडिबलबुलक्खा, लहोवएसा! य जयप्पसिद्धा! ॥ १४४ ॥ ममेव धम्मायरिएण सद्धिं, परं विवाय पकरह तुम्भे । समत्थि मे इत्य समस्या थे, बहा ई सुम्ह मयम्मि हुजा ॥ १४५ । गोसालमो साहातं जियो सो, अवंतसची प्रहमप्पसची । वीरेण सदि महयं विचार्य, पह करेउं कह संभवामि ॥१४६ ॥ जो जुवायो भयमेलगं जहा, पारेवर्ष कुकडतितराइभं । गहेइ पुग्छकमपिछयाई, गंतुं न सकति मते थिरडिमा ॥१४७॥ तह हहेऊपसिबेहि जुत्ति-पंती हिं में वीरजियो जहिं जं । पुच्छेद तं वारि कयावि, तहिं सफेमि अहं वराभो ॥१४८॥ वीरो तो केवलनाणभाण, उओविलुप्तमार्गम् । निस्तारयति भव्यजनं भवात्ततो महाधर्मकथी जिनः सः ॥ १४२ ॥ श्रुत्वा गुणोत्कीर्तनमीशं स सद्दालपुत्राशिलासुतस्य । गोशालकं मखलिपुत्रमेतं कथयति हमना मनोबम् ॥१४॥ गोशालका:! बाध्वं सर्वशास्त्रविशारदाः! सर्वकलासमेताः। विचक्षणाः ! पण्डितलब्धलक्षाः ! सम्बोपदेशाः ! च जगप्रसिद्धाः ॥१४॥ ममैव धर्माचार्येण साथै परं विवाद प्रकुरुत यूयम् । समस्ति भवतोऽत्र समर्थता पेद्यथा रविस्तव मते भवेत् ॥ १४५॥ गोशालकः कथयति तं जिनः सोऽनन्तशकिरहमल्पशक्तिः। वीरेण सार्धमहक विवाद प्रमुः कर्तु कवं संभवामि ॥१४६ ॥ जनो युवा अजमेलकं यथा पारापत कुटवित्तिरादिकम् । गृहाति पुच्छ-कम-पिच्छ कानि गन्तुं न शक्नुवन्ति च ते स्थिरास्थिकाः ॥ १४७ ॥ तथाऽर्थहेतुप्रभैः युक्तिपतिभिर्मा वीरजिनो यत्र यत् । ॥५०॥ Jain Education in For Private Personal Use Only www.jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy