________________
॥१३५॥ तहा महावीरजिणो जयोहं, मिच्छचमोहेण विलुत्तबोहं । सुधम्ममग्गेण पणडमग्गं, पावेह निवाणपुरं दुहवं ॥ १३६ ॥ निजामओ इत्थ पुरे महतो, समागमो साहसु को स वृत्तो ? । तिलोधपुज्जो तिसलाइपुचो, निजामओ वजरिमो कहं सो? ॥१३७॥ निजाममो सध्वजणं समुद्दे, भक्खिज्जमाणं मगराइएहिं । मजंतमंमे जह वाहणेणं, पावेइ कूलं अणुनसत्थो ॥ १३८ । लोलिजमाणं मरणाइलोल-कबोलमालाहि जिए दुहत्ते । सो धम्मपोएम सिवेगकूलं, पावेह तत्तो मणिभो तहेसो ॥ १३६ ॥ अहो महाधम्मकही समागमो, को वा तुमे मंखलिपुत्त ! साहियो । सिदत्यपुचो तिजयम्मि विस्सुमो, कहं महाधम्मकही पवुचए ॥ १४० ।। कयग्गहग्गत्थसमत्थसत्थं, भईव दुर्दु महपावरचं। पसंतचिचं जिणधम्मर, जीवं बहा धम्मकही कुणेइ ॥ १४१ ॥ उम्मग्गलग्गं जिसाधम्मभग्गं, अतुच्छमिच्छचविलुचमग्गं । नित्थारए मब्बजनौघं मिथ्यात्वमोहेन विलुप्तबोधम् । सुधर्ममार्गेण प्रणष्टमार्ग प्रापयति निर्वाणपुरं दुःखार्तम् ॥ १३६ ॥ निर्यामकोऽत्र पुरे महान् समागतः कथय कः स उत्तः । त्रिलोकपूज्यस्त्रिशलायाः पुत्रो निर्यामको कथितः कथं सः॥ १३७ ॥ नियामकः सर्वजनं समुद्रे भक्ष्यमाणं मकरादिकैः । मज्जन्तमम्भासि यथा वाहनेन प्रापयति कूलमनुकूलसार्थः ॥ १३८ ॥ लोलोठतो मरणादिलोलकल्लोलमालामिर्जावान् दुःखाान् । स धर्मपोतेन शिवककूलं प्रापयति ततो भणितस्तथैषः ॥ १३६॥ महो महाधर्मकी समागतः को वा त्वया मंखलिपुत्र ! कथितः । सिद्धार्थपुत्रस्त्रिजगति विश्रुतः कथं महाधर्मकथी प्रोच्यते ? ॥ १४ ॥ कदामहप्रस्तसमस्ससार्थमवीव दुष्टं महापापरक्तम् । प्रशान्तचित्तं जिनधर्मरकं जीवं यथा धर्मकथी करोति ॥ १४१॥ उन्मार्गलग्नं जिनधर्मभग्नमतुच्छमिथ्यात्व
Jain Education inte
For Private Personal Use Only