SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ सप्तम उनासः। वर्षमान देशना। ॥ १२६ ॥ वीरो महामाहणु भण्णए कहं १, गोसालया साहसु मे पुरो इमं । उप्पकनाणो तिजयश्चणिजो, जिणोऽरहा सो महमाहगो ता ॥ १३० ॥ इहागो भद्द ! पुरम्मि वा महा-गोवालो को महगोवु भण्णए । वीरो जिणो मंखलिपुत्त ! सो महा-गोवालमो वञ्जरिभो कहं इहं ॥१३१॥ गोवो जहा गोनिमरं वणम्मि, चारेइ गच्छंतमित्रो तमो भ। रक्खेइ खिप्पं तह सावएहिं, संझाइ खिप्पेह भ वाडयम्मि ॥१३२॥ जियो तहा भव्वजिए दुहत्ते, भवाडवीए सुहमग्गमद्वे| खिवेइ खिप्पं सिववाडयम्मि, सुधम्मदंडेय तमो स गोवो ॥१३३॥ यह समेभो महसत्थवाहो, को मण्णए इत्थ य सत्थवाहो ? | जिदिचंदो सिरिषद्धमाणो, सुसस्थवाहो मणिो कई सो ? ॥ १३४ ॥ सव्वं जणोहं निमसत्थलग्गं, चोरारिधाडीमयमंजणेण । मग्गं दिसंतो जह सत्थवाहो, पावेइ इ8 नयरं सुहेण भण्यते कथं १ गोशालक ! कथय मे पुर इदम् । उत्पन्नशान निजगदर्चनीयो जिनोऽईन् स महामाइनस्ततः ॥ १३ ॥ इहागतो भद्र ! पुरे वा महागोपालकः को महागोपो भण्यते ? । वीरो जिनो मंखलिपुत्र ! स महागोपालकः कथितः कथमिह १ ॥ १३१ ॥ गोपो यथा गोनिकरं वने चारयति गच्छन्तमितस्ततश्च । रक्षति क्षिप्रं तथा श्वापदैः सन्ध्यायां चिपति च वाटके ।। १३२ ॥ जिनस्तथा भव्यजीवान् दुःखानि भवाटव्यां शुभमार्गभ्रष्टान् । क्षिपति क्षिप्रं शिववाटके सुधर्मदण्डेन ततः स गोपः ॥ १३३ ॥ इह समेतो महासार्थवाहः को भण्यतेऽत्र च सार्थवाहः ।। जिनेन्द्रचन्द्रः श्रीवर्धमानः सुसार्थवाहो भणितः कथं सः ॥ १३४ ॥ सर्व जनौघं निजसार्थलग्नं चौरारिपाटीभयभञ्जनेन । मार्ग दिशन् यथा सार्थवाहः प्रापयतीष्टं नगरं सुखेन ॥ १३५ ॥ तथा महावीरजिनो Jain Education in For Private Personel Use Only ww.jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy