________________
वरसु॥४५॥ सा साहइ भत्तारं, परपत्तीलंपडं दसेसु तुम । छम्मासंते मरिही, सो तुह इन तक्खनो भणइ ॥ ४६॥ सा तं विसजिाहिं, सट्टाणे संठिा तो चउरा । कुटुंतरे ठिएणं, सूरेणं विलोइ सव्वं ॥४७॥ सो चिंतइ वयणाइममहो ! महेलाणमहमचरिश्रमिणं । जीए विडंबियो सा, सूरो भरडो खरो जाओ ॥४८॥ ज न हु कुणेइ बंभो, झाणेण ण पिछई हरो जं च । विन्हअरम्मि नत्थी, कुणंति तं निद्दया थीमो ॥४९॥ इन झायंतो सूरो, संपत्तो झत्ति हिंडलोरपुरे । मुंजइ भोए सुंदरि-सद्धिं निच्चं ससंकमणो ॥ ५० ॥ पणयगरेहिं विविहो-चाहिं लासहासपमुहेहिं । तोसेइ सुंदरी
तं, ण हु तोसं धरइ सो किं पि ॥ ५१ ॥ सस्सू पुच्छेद रहो, जामाउन ! दीससे कहं दुहिनो! । सो भणइ माय ! दुक्खं, 7| मए ण साहिजए कहिउं ॥५२॥ असमत्थस्स उ पुरो, दुहं मुहा कहं कहिजए माय! | तप्पुरमो कहणम्मी, अंसु* क्षकश्च तस्या जातः । मुग्धे ! किमर्थ स्मृतः ? तुष्टोऽहं, त्वं वरं वृणु ॥ ४५ ॥ सा कथयति भर्तारं परपत्नीलम्पटं दश त्वम् । षण्मा
सान्ते मरिष्यति स तवेति तक्षको भणति ॥४६॥ सा तं विसृज्याहिं स्वस्थाने संस्थिता ततश्चतुरा । कुड्यान्तरे स्थितेन सूरेण विलोकितं सर्वम् ॥ ४७ ।। स चिन्तयति वचनातीतमहो! महेलानामधमचरितमिदम् । यया विडम्बितः श्वा सूरो भरटः खरो जात:
॥४८॥ यन्न हि करोति ब्रह्मा ध्यानेन न प्रेक्षते हरो यञ्च । विष्णूदरे नास्ति कुर्वन्ति तन्निर्दया: स्त्रियः ॥ ४९ ॥ इति ध्यायन् * सूरः संप्राप्तो झटिति हिंडलोरपुरे । भुनक्ति भोगान् सुन्दरीसाधं नित्यं सशङ्कमनाः ॥५०॥ प्रणयकरैर्विविधोपायैास्यहास्यप्रमुखैः ।
तोषयति सुन्दरी तं न हि तोषं धरति स किमपि ॥ ११ ॥ श्वश्रुः पृच्छति रहो जामातृक ! दृश्यसे कथं दुःखितः। स भणति * मातः ! दुःखं मया न शक्यते कथयितुम् ||२२|| असमर्थस्य तु पुरतो दुःखं मुधा कथं कथ्यते मातः ! ? । तत्पुरतः कथनेऽश्रुनिपतिः
Jain Education in
For Private Personel Use Only
nebo