SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ णवरं तुह, पुत्तीए खंडणं जायं ।। १ ।। आगंतूणं सामिश्र, रयणीए को वि सम्वभयमुको । तुह कन्नं भुजेई, भदत्तमवि सव्वया वीरो ॥६२ ।। भणइ निवो जेणे, दुचिढि मह गिहम्मि आयरिमं । देवि ! करिस्सामि दुःअं, तं जमपुरवासिणं नणं ॥ ६३ ॥ अइघणकोवाटोवु-कडो निवो मिउडिमीसणो संतो । उवविट्ठो परिसाए, गवेसणालालसो तस्स ॥ ९४ ॥ भववागुरवेसाए, मुणिमो सनो वि निवइपरिणामो । वेसाणं हि सहावो, परचित्तुवलक्षणं चेव ॥ ९५ ॥ तीए निम्बंधेणं, प्र पुट्ठो चिंताउलो नराधीसो । पुसीए वुत्तंतं, सबं साहेइ पच्छमं ॥ ९६ ।। अन्नायकारिणं तं, बंधिभ तुह पायमूलमाणेमि। इम काऊण पदणं, सगिहे भववागुरा पगया ।। ६७।। संझाए सा वेसा, नाणाविहुपायजायकोसल्ला । कन्नागिहे सतिलं, सिंदूरं खिवइ सम्वत्थ ॥ 8 ॥ दारुहयारूढो सो, तीसे वायायणम्मि संपत्तो । सिंदरपूरकलिए, कुलज्झओ स्यणिमज्झम्मि खण्डिता केन ? ॥९०॥ सा भणति नाथ ! तब प्रसादतः खण्डिता न केनापि । ममाझा नवरं तव पुत्र्याः खण्डनं जातम् ॥९॥ आगत्य स्वामिन् ! रजन्यां कोऽपि सर्वभयमुक्तः । तव कन्यां भुनक्त्यदत्तामपि सर्वदा वीरः ॥ ९२ ॥ भणति नृपो येनेदं दुश्चेष्टितं मम गृह आचरितम् । देवि ! करिष्यामि द्रुतं तं यमपुरवासिनं नूनम् ॥९३ ॥ अतिघनकोपाटोपोत्कटो नृपो भृकुटिभीषणः सन् । उपविष्टः पर्षदि गवेषणालालसस्तस्थ ॥ ९४ ॥ भववागुरावेश्यया ज्ञातः सर्वोऽपि नृपतिपरिणामः । वेश्यानां हि स्वभावः परचित्तोपलक्षणं चैव ॥ ९५ ॥ तया निर्बन्धेन पृष्टश्चिन्ताकुलो नराधीशः । पुच्या वृत्तान्तं सर्व कथयति प्रच्छन्नम् ।। ६६ ॥ अन्यायकारिणं संबध्वा व पावमूलमानयामि । इति कृत्वा प्रतिज्ञा स्वगृहे भवामुरा प्रगता ॥१७ || सन्ध्यायां सा वेश्या नानाविधोपायजातकोसल्या कन्यागृहे सतेनं सिन्दूर क्षिपति सर्वत्र ॥९८॥ दारुयारूढः स सस्या वातायने संप्राप्तः । सिन्दूरपूरकलिते कुलध्वजो Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy