________________
उन्नास
वर्धमानदेशना।
॥३०॥
ताव करेहिं धरिओ, बाद चेलंचले तीए ॥८३ ।। भूमीअरो वि जाओ, हे खयरो कट्ठवाइणा भद्दे ! । इन वुत्ते तेणं सा, . भणेह मह मणरहा पुण्णा ।। ८४ ॥ काऊण सखि चित्र, फुरप्पईवं पुरोहिअमिव सो। गंधबविवाहेणं, परिणइ तं कुमरिअं कुमरो ॥ ५॥ तो भुवणमंजरीए, सद्धिं भुंजेइ विसयसुक्खाई । कन्नतेउररक्खग-नरेहि वाउ व्व सोऽदिस्सो ॥८६॥ तीसे अंगाइ सिरिं, परं धरते घणं च लावणं । मुत्ताहलपवराई, तडाइं जह महसमुदस्स ।। ८७॥ दट्टणं अंगाणं, वुड्ढेि तीसे सहीजणो मुणई । भयजणयं फलयाणं, भकालफलसंपयं व भिसं ॥ ८८॥ जयमालादेवीए, ठिमाइ विमणम्मि कुमरिआचरिअं । नीसेसं कहइ सही, नीईकयसक्यणंभोत्रा ॥८६॥ तव्वयणेणं दुहिअं, जयमालं पिच्छिऊण नरनाहो । साहइ पिए ! तुहाणा, मूढेणं खंडिया केणं ? ॥ १०॥ सा भणइ णाह ! तुज्झ, पसायनो खंडिप्राण केणावि । मज्झाणा कुमारः । तावत्कराभ्यां धृतो बाढं चेलाञ्चले तया ॥ ८३ ॥ भूमिचरोऽपि जातोऽहं खेचरः काष्ठवाजिना भद्रे ! । इत्युक्ते तेन सा भणति मम मनोरथाः पूर्णाः ॥ ८४ ॥ कृत्वा साक्षिकं चैव स्फुरत्प्रदीपं पुरोहितमिव सः । गान्धर्वविवाहेन परिणयति तां कुमारिकां कुमारः ॥ ८५ ॥ ततो भुवनमञ्जर्या साधं भुनक्ति विषयसौख्यानि | कन्यान्तःपुररक्षकनरैर्वायुरिव सोऽदृश्यः ॥८६॥ तस्या भङ्गानि श्रियं परां धारयन्ति घनं च लावण्यम् । मुक्ताफलप्रवराणि तटानि यथा महासमुद्रस्य ॥ ८७ || दृष्ट्वाऽङ्गानां वृद्धिं तस्याः सखीजनो जानाति । भयजनकां फन दानामकालफलसंपदमिव भृशम् ॥८८ || जयमालादेव्यै स्थितायै विजने कुमारिकाचरितम् । निःशेष कथयति सखी नीचैःकृतस्ववदनाम्भोजा ॥८६॥ तद्वचनेन दु:खितां जयमाला प्रेक्ष्य नरनाथः । कथयति प्रिये ! तवाज्ञा मूढेन
॥३०॥
Jain Education inte
For Private Personal Use Only
ainelibrary.org